Vīratantra - Vīrabhadrasthāpana
Metadata
Bundle No.
RE24073
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006539

Manuscript No.
RE24073o
Title Alternate Script
वीरतन्त्र - वीरभद्रस्थापन
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
6
Folio Range of Text
138b - 143b
Lines per Side
5 - 6
Folios in Bundle
256
Width
3 cm
Length
36.8 cm
Bundle No.
RE24073
Other Texts in Bundle
Miscellaneous Notes
This text contains the procedure of installing the icon of vīrabhadra
Manuscript Beginning
pratiṣṭhāṃ vīrabhadrasya bhogamokṣab[p]halapradam। rātmajaṃ (?) lohaja[n]dāru[ja]ṃ śailañcaitranvitantu vā। gramādau rājadhānyāṃ vā........ẏed vīrabhadrakaṃ। śivālaye parivārañca sthāpanādi pravakṣyate॥
Manuscript Ending
ācāryamanasastu.....vānāñca sarvasya hemaniṣkañca dāpayet। jayādinabhyābhānañca pūṛṇāhūtim athācaret। pratiṣṭhāvidhi........ṃeva ca। evaṃ yaḥ kurute martyāḥ śivaloke mahīyate। iti vīrabhadrasthāpanapa[ṭalaḥ] vīrabhadrāya mahākālai kriyāya svāhau। hariḥ oṃ śubhamastu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
575.15
Key
manuscripts_006539
Reuse
License
Cite as
Vīratantra - Vīrabhadrasthāpana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384798