Vīratantra - Vīrabhadrasthāpana

Metadata

Bundle No.

RE24073

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006539

Manuscript No.

RE24073o

Title Alternate Script

वीरतन्त्र - वीरभद्रस्थापन

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

6

Folio Range of Text

138b - 143b

Lines per Side

5 - 6

Folios in Bundle

256

Width

3 cm

Length

36.8 cm

Bundle No.

RE24073

Miscellaneous Notes

This text contains the procedure of installing the icon of vīrabhadra

Manuscript Beginning

pratiṣṭhāṃ vīrabhadrasya bhogamokṣab[p]halapradam। rātmajaṃ (?) lohaja[n]dāru[ja]ṃ śailañcaitranvitantu vā। gramādau rājadhānyāṃ vā........ẏed vīrabhadrakaṃ। śivālaye parivārañca sthāpanādi pravakṣyate॥

Manuscript Ending

ācāryamanasastu.....vānāñca sarvasya hemaniṣkañca dāpayet। jayādinabhyābhānañca pūṛṇāhūtim athācaret। pratiṣṭhāvidhi........ṃeva ca। evaṃ yaḥ kurute martyāḥ śivaloke mahīyate। iti vīrabhadrasthāpanapa[ṭalaḥ] vīrabhadrāya mahākālai kriyāya svāhau। hariḥ oṃ śubhamastu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

575.15

Key

manuscripts_006539

Reuse

License

Cite as

Vīratantra - Vīrabhadrasthāpana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384798