Umātilaka : Aghorasthāpanavidhi

Metadata

Bundle No.

RE24073

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006536

Manuscript No.

RE24073l

Title Alternate Script

उमातिलक : अघोरस्थापनविधि

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

12

Folio Range of Text

123b - 132a

Lines per Side

5 - 6

Folios in Bundle

256

Width

3 cm

Length

36.8 cm

Bundle No.

RE24073

Miscellaneous Notes

This text is on the installation of the icon aghora

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi aghorasthāpanaṃ param। sarvaśatrukṣayakaraṃ sarvapāpapraṇāśanam। āyuśśrīkīrtivijayaṃ sarvadāśāsyavardhanam। brahmarākṣasapaiśācaca bhūtaved[t]āLanāśanam॥

Manuscript Ending

vāmapārśve tu saṃyuktaṃ sthāpanañca yathākramam। agastyañca pulastyañca sarva........... sanātaśca vāmapārśve tu sthāpayet। evameva krameṇaiva pratiṣṭhāṃ kārayettadā। ihaiva putrvān srīmān so'nte sāyujyamāpnuyāt। iti umātilake aghorasthāpanapaṭalaḥ। hariḥ oṃ śubhamastu। śrīgurubhyo namaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

575.12

Key

manuscripts_006536

Reuse

License

Cite as

Umātilaka : Aghorasthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384795