Umātilaka : Aghorasthāpanavidhi
Metadata
Bundle No.
RE24073
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006536

Manuscript No.
RE24073l
Title Alternate Script
उमातिलक : अघोरस्थापनविधि
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
12
Folio Range of Text
123b - 132a
Lines per Side
5 - 6
Folios in Bundle
256
Width
3 cm
Length
36.8 cm
Bundle No.
RE24073
Other Texts in Bundle
Miscellaneous Notes
This text is on the installation of the icon aghora
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi aghorasthāpanaṃ param। sarvaśatrukṣayakaraṃ sarvapāpapraṇāśanam। āyuśśrīkīrtivijayaṃ sarvadāśāsyavardhanam। brahmarākṣasapaiśācaca bhūtaved[t]āLanāśanam॥
Manuscript Ending
vāmapārśve tu saṃyuktaṃ sthāpanañca yathākramam। agastyañca pulastyañca sarva........... sanātaśca vāmapārśve tu sthāpayet। evameva krameṇaiva pratiṣṭhāṃ kārayettadā। ihaiva putrvān srīmān so'nte sāyujyamāpnuyāt। iti umātilake aghorasthāpanapaṭalaḥ। hariḥ oṃ śubhamastu। śrīgurubhyo namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
575.12
Key
manuscripts_006536
Reuse
License
Cite as
Umātilaka : Aghorasthāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384795