Nārāyaṇopaniṣad

Metadata

Bundle No.

RE25325

Type

Manuscrit

Subject

Upaniṣad

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006898

Manuscript No.

RE25325f

Title Alternate Script

नारायणोपनिषद्

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

1

Folio Range of Text

[17a] - [17b]

Lines per Side

7

Folios in Bundle

73

Width

3.8 cm

Length

42 cm

Bundle No.

RE25325

Manuscript Beginning

Fol - 17a, l - 1; nārāyaṇopaniṣat caturvedaśirasu (in margin)। atha purūṣo ha vai nārāyaṇo kāmayata । pra . sṛjeyati । manassarvendriyāṇi ca । khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇi । nārāyaṇābrahmā jāyate । nārāyaṇādrudro jāyate । nārāyaṇādindro yate ।

Manuscript Ending

Fol - 17b, l - 5; ityupaniṣat । etadadharvaṇavedaśiro[etadatharvaṇavedaśiro] yothiyyate[yodhiyate] । sarvabhūtasamekannārāyaṇaṃ kāraṇarūpamakāraṃ paraṃbrahmoṃ prātarathīyāno [prātaradhīyāno] rātrikṛtam pāpannāśayati । sāyamdhīyāno divasakṛtam pāpannāśayati । madhyndhinamādhityābhimukhadhīyānaḥ pañcapātaka upapātakāt pramucyate । sarvavedapārāyaṇapuṇyaṃ labhate । nārāyaṇasāyujyamavāpnoti nārāyaṇasāyujyamavāpnoti । ya evam vedā । ityupaniṣat । hariḥ oṃ ।

Catalog Entry Status

Complete

Key

manuscripts_006898

Reuse

License

Cite as

Nārāyaṇopaniṣad, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385167