Nārāyaṇopaniṣad
Metadata
Bundle No.
RE25325
Type
Manuscrit
Subject
Upaniṣad
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006898

Manuscript No.
RE25325f
Title Alternate Script
नारायणोपनिषद्
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
1
Folio Range of Text
[17a] - [17b]
Lines per Side
7
Folios in Bundle
73
Width
3.8 cm
Length
42 cm
Bundle No.
RE25325
Other Texts in Bundle
Manuscript Beginning
Fol - 17a, l - 1; nārāyaṇopaniṣat caturvedaśirasu (in margin)। atha purūṣo ha vai nārāyaṇo kāmayata । pra . sṛjeyati । manassarvendriyāṇi ca । khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇi । nārāyaṇābrahmā jāyate । nārāyaṇādrudro jāyate । nārāyaṇādindro yate ।
Manuscript Ending
Fol - 17b, l - 5; ityupaniṣat । etadadharvaṇavedaśiro[etadatharvaṇavedaśiro] yothiyyate[yodhiyate] । sarvabhūtasamekannārāyaṇaṃ kāraṇarūpamakāraṃ paraṃbrahmoṃ prātarathīyāno [prātaradhīyāno] rātrikṛtam pāpannāśayati । sāyamdhīyāno divasakṛtam pāpannāśayati । madhyndhinamādhityābhimukhadhīyānaḥ pañcapātaka upapātakāt pramucyate । sarvavedapārāyaṇapuṇyaṃ labhate । nārāyaṇasāyujyamavāpnoti nārāyaṇasāyujyamavāpnoti । ya evam vedā । ityupaniṣat । hariḥ oṃ ।
Catalog Entry Status
Complete
Key
manuscripts_006898
Reuse
License
Cite as
Nārāyaṇopaniṣad,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385167