Śvetāśvataropaniṣad

Metadata

Bundle No.

RE25325

Type

Manuscrit

Subject

Vedānta, Upaniṣad

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006903

Manuscript No.

RE25325k

Title Alternate Script

श्वेताश्वतरोपनिषद्

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

[30a] - [34b]

No. of Divisions in Text

6

Range of Divisions in Text

1 - 6

Title of Divisions in Text

adhyāya

Lines per Side

9 - 10

Folios in Bundle

73

Width

3.8 cm

Length

42 cm

Bundle No.

RE25325

Text Contents

1.Folio [30a] - [31a].prathamodhyāya.
2.Folio [31a] - [31b].dvitīyodhyāya.
3.Folio [31b] - [32a].tṛtīyodhyāya.
4.Folio [32a] - [33a].caturthodhyāya.
5.Folio [33a] - [33b].pañcamodhyāya.
6.Folio [33b] - [34b].ṣaṣṭhadhyāya.
See more

Manuscript Beginning

Fol - [30a], l - 7; sahanāvavatu sahano bhunaktu sahavīryaṃ karvāvahī tejasvināvadhitamastu māvadviṣāvahaiḥ । oṃ śāntiśśāntiḥ । oṃ brahmavādino vadanti kiṃ kāraṇaṃ brahma kuta sma jātā jīvāma kena kva ca saṃpratiṣṭhāḥ । adhiṣṭhitāḥ kena sukhetareṣu vartāmahe brahmavido vyavasthāṃ ॥ 1 ॥

Manuscript Ending

Fol - [34b], l - 9; vedānte paramaṃ guhyaṃ purākalpa pracoditaṃ । nāpraśāntāya dātavyannāputrāyāśiṣyāya vai punaḥ ॥ 22 ॥ yasya deve parā bhaktiryathā daive tathā gurau । tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ । prakāśante mahātmana ityupaniṣat ॥ 23 ॥ brahmavādino vadanti saptadaśayuñjānaṣṣoḍaśa । ya eko jālavānekaviṃśatiḥ । ya ekovarṇo dvāviṃśatiḥ । dve akṣare caturdaśasvabhāvameke trayoviṃśatiḥ । āhatya trayodaśādhikaśataṃ । ṣaṣṭhodhyāyaḥ । sahanāvavatviviṃśatiḥ । om ।

Catalog Entry Status

Complete

Key

manuscripts_006903

Reuse

License

Cite as

Śvetāśvataropaniṣad, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385172