Śvetāśvataropaniṣad
Metadata
Bundle No.
RE25325
Type
Manuscrit
Subject
Vedānta, Upaniṣad
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006903

Manuscript No.
RE25325k
Title Alternate Script
श्वेताश्वतरोपनिषद्
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
5
Folio Range of Text
[30a] - [34b]
No. of Divisions in Text
6
Range of Divisions in Text
1 - 6
Title of Divisions in Text
adhyāya
Lines per Side
9 - 10
Folios in Bundle
73
Width
3.8 cm
Length
42 cm
Bundle No.
RE25325
Other Texts in Bundle
Text Contents
1.Folio [30a] - [31a].prathamodhyāya.
2.Folio [31a] - [31b].dvitīyodhyāya.
3.Folio [31b] - [32a].tṛtīyodhyāya.
4.Folio [32a] - [33a].caturthodhyāya.
5.Folio [33a] - [33b].pañcamodhyāya.
6.Folio [33b] - [34b].ṣaṣṭhadhyāya.
See more
Manuscript Beginning
Fol - [30a], l - 7; sahanāvavatu sahano bhunaktu sahavīryaṃ karvāvahī tejasvināvadhitamastu māvadviṣāvahaiḥ । oṃ śāntiśśāntiḥ । oṃ brahmavādino vadanti kiṃ kāraṇaṃ brahma kuta sma jātā jīvāma kena kva ca saṃpratiṣṭhāḥ । adhiṣṭhitāḥ kena sukhetareṣu vartāmahe brahmavido vyavasthāṃ ॥ 1 ॥
Manuscript Ending
Fol - [34b], l - 9; vedānte paramaṃ guhyaṃ purākalpa pracoditaṃ । nāpraśāntāya dātavyannāputrāyāśiṣyāya vai punaḥ ॥ 22 ॥ yasya deve parā bhaktiryathā daive tathā gurau । tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ । prakāśante mahātmana ityupaniṣat ॥ 23 ॥ brahmavādino vadanti saptadaśayuñjānaṣṣoḍaśa । ya eko jālavānekaviṃśatiḥ । ya ekovarṇo dvāviṃśatiḥ । dve akṣare caturdaśasvabhāvameke trayoviṃśatiḥ । āhatya trayodaśādhikaśataṃ । ṣaṣṭhodhyāyaḥ । sahanāvavatviviṃśatiḥ । om ।
Catalog Entry Status
Complete
Key
manuscripts_006903
Reuse
License
Cite as
Śvetāśvataropaniṣad,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385172