Chāndogyopaniṣad
Metadata
Bundle No.
RE25325
Type
Manuscrit
Subject
Vedānta, Upaniṣad
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006912

Manuscript No.
RE25325t
Title Alternate Script
छान्दोग्योपनिषद्
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
6
Folio Range of Text
[49a] - [54b]
Lines per Side
6 - 10
Folios in Bundle
73
Width
3 cm
Length
42 cm
Bundle No.
RE25325
Other Texts in Bundle
Manuscript Beginning
Fol - [49a], l - 1; āpyāyantu mamāṅgāni śāntiḥ । adhī hi bhaga iti ho pasasā dasant kumāraṃ nāradastaṃ ho vāca yadve aṃte namopasīdata tasta aurdhvaṃ vakṣyāmiti sa hovāca । ṛśvedaṃ bhagavodhyemi yajurvedaṃ sāmavedamatharvaṇaścaturthamiti itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryā rāśiṃ ndaivannidhiṃ vāko vākyamekāyanaṃ ।
Manuscript Ending
Fol - [54a], l - 5; pañcadhā havati saptadhā navadhā caiva punaścaikādaśasmṛtaśśatañca daśacaika~ca sahasrāṇi ca viṃśati rāhaśuddhau satvaśuddhi satvaśuddhau dhṛvāsmṛtilaṃbhe sarvagranthīnāṃ vipramokṣaḥ stasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati bhagavān sanatkumārastaṃ ha skanda ityācakṣate । skanda ityācakṣate । 26 ।
Catalog Entry Status
Complete
Key
manuscripts_006912
Reuse
License
Cite as
Chāndogyopaniṣad,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385181