Chāndogyopaniṣad

Metadata

Bundle No.

RE25325

Type

Manuscrit

Subject

Vedānta, Upaniṣad

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006912

Manuscript No.

RE25325t

Title Alternate Script

छान्दोग्योपनिषद्

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

6

Folio Range of Text

[49a] - [54b]

Lines per Side

6 - 10

Folios in Bundle

73

Width

3 cm

Length

42 cm

Bundle No.

RE25325

Manuscript Beginning

Fol - [49a], l - 1; āpyāyantu mamāṅgāni śāntiḥ । adhī hi bhaga iti ho pasasā dasant kumāraṃ nāradastaṃ ho vāca yadve aṃte namopasīdata tasta aurdhvaṃ vakṣyāmiti sa hovāca । ṛśvedaṃ bhagavodhyemi yajurvedaṃ sāmavedamatharvaṇaścaturthamiti itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryā rāśiṃ ndaivannidhiṃ vāko vākyamekāyanaṃ ।

Manuscript Ending

Fol - [54a], l - 5; pañcadhā havati saptadhā navadhā caiva punaścaikādaśasmṛtaśśatañca daśacaika~ca sahasrāṇi ca viṃśati rāhaśuddhau satvaśuddhi satvaśuddhau dhṛvāsmṛtilaṃbhe sarvagranthīnāṃ vipramokṣaḥ stasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati bhagavān sanatkumārastaṃ ha skanda ityācakṣate । skanda ityācakṣate । 26 ।

Catalog Entry Status

Complete

Key

manuscripts_006912

Reuse

License

Cite as

Chāndogyopaniṣad, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385181