Kaivalyopaniṣad

Metadata

Bundle No.

RE25325

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006907

Manuscript No.

RE25325o

Title Alternate Script

कैवल्योपनिषद्

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

1

Folio Range of Text

[38a] - [38b]

Lines per Side

10

Folios in Bundle

73

Width

3.8 cm

Length

42 cm

Bundle No.

RE25325

Manuscript Beginning

Fol - [38a], l - 1; saha nāvavatu bhavattu śāntiḥ । athāśvilāyano bhagavantaṃ parameṣṭhinaṃ parisametyovāca । adhīhi bhagavan brahmavidyāṃ variṣṭhāṃ sadā satbhissevyamānāṃ nigūḍhāṃ yayacirāt sarvapāpaṃ vyapohya parātparaṃ puruṣamupaiti vidvān ।

Manuscript Ending

Fol - [38b], l - 6; brahmahatyāt pūto bhavati । kṛtyākṛtyātpūto bhavati । tasmā avimuktamāśrato [avimuktamāśrīto] bhavati । atyāśramī sarvadā sakṛdvā japet । anena jñānamāpnoti saṃsārārṇavanāśanaṃ । tasmādevaṃ viditvenaṃ kaivalyaṃ padamasnute । kaivalyaṃ padamaśnuta iti oṃ kaivalyopaniṣatsamāptaṃ । oṃ brahmavidyāsaṃpradāyagurubhyo namaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_006907

Reuse

License

Cite as

Kaivalyopaniṣad, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385176