Atharvaśikhopaniṣad

Metadata

Bundle No.

RE25325

Type

Manuscrit

Subject

Vedānta, Upaniṣad

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006905

Manuscript No.

RE25325m

Title Alternate Script

अथर्वशिखोपनिषद्

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

[36b] - [37a]

Lines per Side

10 - 11

Folios in Bundle

73

Width

3.8 cm

Length

42 cm

Bundle No.

RE25325

Manuscript Beginning

Fol - [36b], l - 1; oṃ bhadrakarṇebhiriti śāntiḥ । atha hainaṃ paippalādoṃgirāssanatkumāraścātharvāṇamuvāca bhagavan kimādau prayuktandhyānandhyāyitavyaṃ kiṃ taddhyānaṃ ko vā dhyātā kaśca dhyeyassavābhyo sarvāḥ pratyuvāca

Manuscript Ending

Fol - [37a], l - 4; kṛtsnamokāragatatiśca sarvadhyānayogajñānānāṃ yat phalamokāro vedapara īśo vā śiva eko dhyeyaśśivaṃkakarassarvamanyat parityajya samaptā sarvā śikhā tāmadhīkṛtya dvijo garbhavāsādvimukto vimucyata ityoṃsatyamityupaniṣat । oṃ bhadrakarṇebhiriti śāntiḥ । atharvaśikhopaniṣatsamāptaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_006905

Reuse

License

Cite as

Atharvaśikhopaniṣad, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385174