Atharvaśikhopaniṣad
Metadata
Bundle No.
RE25325
Type
Manuscrit
Subject
Vedānta, Upaniṣad
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006905

Manuscript No.
RE25325m
Title Alternate Script
अथर्वशिखोपनिषद्
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
[36b] - [37a]
Lines per Side
10 - 11
Folios in Bundle
73
Width
3.8 cm
Length
42 cm
Bundle No.
RE25325
Other Texts in Bundle
Manuscript Beginning
Fol - [36b], l - 1; oṃ bhadrakarṇebhiriti śāntiḥ । atha hainaṃ paippalādoṃgirāssanatkumāraścātharvāṇamuvāca bhagavan kimādau prayuktandhyānandhyāyitavyaṃ kiṃ taddhyānaṃ ko vā dhyātā kaśca dhyeyassavābhyo sarvāḥ pratyuvāca
Manuscript Ending
Fol - [37a], l - 4; kṛtsnamokāragatatiśca sarvadhyānayogajñānānāṃ yat phalamokāro vedapara īśo vā śiva eko dhyeyaśśivaṃkakarassarvamanyat parityajya samaptā sarvā śikhā tāmadhīkṛtya dvijo garbhavāsādvimukto vimucyata ityoṃsatyamityupaniṣat । oṃ bhadrakarṇebhiriti śāntiḥ । atharvaśikhopaniṣatsamāptaḥ ।
Catalog Entry Status
Complete
Key
manuscripts_006905
Reuse
License
Cite as
Atharvaśikhopaniṣad,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385174