[Utsavavidhi]
Manuscript No.
T0365b
Title Alternate Script
[उत्सवविधि]
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
85
Folio Range of Text
16 - 71, 77 - 110
No. of Divisions in Text
7
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
230+1=231
Width
20 cm
Length
30 cm
Bundle No.
T0365
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 17
Text Contents
1.Page 16 - 25.maṇḍūkapadavāstuśāntividhi.
2.Page 26 - 27.mṛtsaṅgrahaṇavidhi.
3.Page 28 - 30.aṅkurārpaṇavidhi.
4.Page 30 - 33.bherītāḍanavidhi.
5.Page 33 - 37.vighneśvarapūjāvidhi.
6.Page 38 - 71.sandhyāvāhanavidhi.
7.Page 77 - 110.yāgapūjāvidhi.
See more
Manuscript Beginning
Page - 16, l - 1; hariḥ om॥ śubham astu॥ ॥ vāstuśāntiḥ॥ atha nityakarmānuṣṭānadvāyānte bhūsurai sahitassarvavādyopacāra parijanaiśca vāstuśālāṃ praveśyā pūrvasthāne puṇyāhavācanādi antaryāgārdhyaṃ pādyamanīyaṃ parikalpya pañcagavyavikaraṇādimaṇṭapaśuddhiṃ vidhāya vedikāmadhye prāgādisa.khyāyibhiḥ paristīrya
Manuscript Ending
Page - 109, l - 14; madhyanavavedisahatrīṇi padamadhye kuṇḍanavapañcaśivamaṇḍapavidhānaṃ prākbhūtakumbhaktadekāgnikumbhaṃ yāmyañca vededanairṛte tu trīṇi vāruṇyaṣaṭkaṃ tathā trīṇi vāyusomayugaṃ syāstrayakumbhamīśe hṛtpatmakarṇakāmadhye umayā saha śaṅkara। āvāhayāmi deveśa sarvairāvaraṇaissaha॥ śivāya namaḥ। subrahmaṇya gurubhyo namaḥ। ॥ kālīśvarasahāyam॥ ॥ gurubhyo namaḥ॥ ॥ yāgapūjai samāptaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_000738
Reuse
License
Cite as
[Utsavavidhi],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373323