Prakīrṇaviṣaya
Manuscript No.
T0365m
Title Alternate Script
प्रकीर्णविषय
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
6
Folio Range of Text
183 - 188
Folios in Bundle
230+1=231
Width
20 cm
Length
30 cm
Bundle No.
T0365
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 17. This is a text that contains certain fragments pertaining to kuṇḍalakṣaṇa, kūrcalakṣaṇa etc. vidhis
Manuscript Beginning
Page - 183, l - 1; uttamaṃ navakuṇḍantu madhyam pañcakuṇḍakam। adhamaṃ ekakuṇḍantu pratiṣṭhādyassavāntakam। aśmasārādhipapāvakayoniṃ dharmaśarādhipayekṣatrikoṇaṃ। vṛttajalādhipavāyuṣaḍhaśraṃ patmakuveraśivāṣṭakoṇaṃ
Manuscript Ending
Page - 188, l - 14 pāde brahmādhidevatyaṃ kukṣau gaṅgāsarasvadi। pāśvayoḥ sarvadevānāṃ kalaśasyādhidaivatām। śa evaṃ rudradaivataṃ nākaṃ viṣṇustathaiva ca। pādau ca brahmadevatyaṃ yūpanām adhidevatā। agraṃ brahmadaivatyaṃ grandhirviṣṇustathaiva ca। īśvaraṃ valayaṃ proktaṃ pavitrasyādhidevatā।
Catalog Entry Status
Complete
Key
transcripts_000749
Reuse
License
Cite as
Prakīrṇaviṣaya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373334