Subrahmaṇyayāga
Manuscript No.
T0365f
Title Alternate Script
सुब्रह्मण्ययाग
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
38
Folio Range of Text
131 - 168
Lines per Side
20
Folios in Bundle
230+1=231
Width
20 cm
Length
30 cm
Bundle No.
T0365
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 17
Manuscript Beginning
Page - 131, l - 1; ॥ subrahmaṇya yāgam॥ śāntiṃ sudehaṃ sumukhaṃ śakraṃ pūrvaṃ samarcayet। indrāgnimadhye mārtāṇḍaṃ vahnikoṇe ca pāvakam। yāmye vidyāmahāvalli tatassenāpatiṃ yamam। nairṛte nirṛtiṃ viṣṇuṃ mahālakṣmī prapūjayet। āpye nivṛttiṃ śikhinaṃ vāruṇaṃ gajamastrakam। vāyuṃ gaṇeśaṃ kṣetreśaṃ vāyavyāṃ diśi pūjayet।
Manuscript Ending
Page - 167, l - 14; pañcamāvaraṇe indrādīn pūjayet। ṣaḍāvaraṇe vajrāya namaḥ। śaktaye namaḥ। dhvajāya namaḥ। khaṭgāya namaḥ। pāśāya namaḥ। aṅkuśāya namaḥ। triśūlāya namaḥ। patmāya namaḥ। cakrāya namḥ। vidveśvarān vinā sardhemaikyaṃ bhāvayet। naivedyādīn sthāpayet। sāmānyārghyam pātrahastaḥ। pradakṣiṇakrameṇa kuṇḍasamīpaṃ gacchet ॥
Catalog Entry Status
Complete
Key
transcripts_000742
Reuse
License
Cite as
Subrahmaṇyayāga,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373327