Subrahmaṇyayāga

Metadata

Bundle No.

T0365

Subject

Śaiva, Śaivasiddhānta, Kumāra, Dhyāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000742

License

Type

Manuscript

Manuscript No.

T0365f

Title Alternate Script

सुब्रह्मण्ययाग

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

38

Folio Range of Text

131 - 168

Lines per Side

20

Folios in Bundle

230+1=231

Width

20 cm

Length

30 cm

Bundle No.

T0365

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 17

Manuscript Beginning

Page - 131, l - 1; ॥ subrahmaṇya yāgam॥ śāntiṃ sudehaṃ sumukhaṃ śakraṃ pūrvaṃ samarcayet। indrāgnimadhye mārtāṇḍaṃ vahnikoṇe ca pāvakam। yāmye vidyāmahāvalli tatassenāpatiṃ yamam। nairṛte nirṛtiṃ viṣṇuṃ mahālakṣmī prapūjayet। āpye nivṛttiṃ śikhinaṃ vāruṇaṃ gajamastrakam। vāyuṃ gaṇeśaṃ kṣetreśaṃ vāyavyāṃ diśi pūjayet।

Manuscript Ending

Page - 167, l - 14; pañcamāvaraṇe indrādīn pūjayet। ṣaḍāvaraṇe vajrāya namaḥ। śaktaye namaḥ। dhvajāya namaḥ। khaṭgāya namaḥ। pāśāya namaḥ। aṅkuśāya namaḥ। triśūlāya namaḥ। patmāya namaḥ। cakrāya namḥ। vidveśvarān vinā sardhemaikyaṃ bhāvayet। naivedyādīn sthāpayet। sāmānyārghyam pātrahastaḥ। pradakṣiṇakrameṇa kuṇḍasamīpaṃ gacchet ॥

Catalog Entry Status

Complete

Key

transcripts_000742

Reuse

License

Cite as

Subrahmaṇyayāga, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373327