Agnimukha

Metadata

Bundle No.

T0365

Subject

Śaiva, Śaivasiddhānta, Kriyā, Agnikārya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000741

License

Type

Manuscript

Manuscript No.

T0365e

Title Alternate Script

अग्निमुख

Author of Text

Vināyakabhaṭṭa

Author of Text Alternate Script

विनायकभट्ट

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

21

Folio Range of Text

110 - 130

Lines per Side

20

Folios in Bundle

230+1=231

Width

20 cm

Length

30 cm

Bundle No.

T0365

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 17

Manuscript Beginning

Page - 110, l - 7; ॥ agnikāryam॥ śivājñāṃ prāpyarghyahasto guruḥ prākdakṣiṇena kuṇḍasya paścime dakṣiṇe vopaviśya mūlenanyastacakṣuṣā nirīkṣya astreṇa samprokṣya tāḍya kavacenābhyakṣya huṃ phaḍantāstreṇa khātvoddhṛtya hṛdayenāpūrya samīkṛtya varmaṇā soktyā huṃ phaḍantāstreṇa saṅkaṭya kavacena sammṛjya anulipya ca madhyādipaścimāntaṃ

Manuscript Ending

Page - 130, l - 1; aharṇiśaṃ devaproktaṃ mantreṇa homañca baliñca kuryāt। jayādirabhyādhānaṃ ca rāṣṭrabhṛccaya hutvā pūrṇāhūtiṃ pūrvavat kuryāt। mūrtipairācāryapakṣo anyakuṇḍeṣu kuṇḍasaṃskāraṃ kuryāt। pātrasaṃskāraṃ ca kartavyam। paridhiviṣṭarān nidhāya biliñca kṛtvā śeṣaṃ pūrvavadācaret। iti vināyakabhaṭṭaviracitāyām agnimukhaṃ sampūrṇam॥ samitsadyojātaṃ ghṛtaṃ vāmena mantrataḥ। hṛdaye ca caruṃ hutvā lājañca śirasā hunet। madhu tatpuruṣeṇaiva śikhāmantreṇa sarṣapam। mudgaṃ ca vāmadevena kavacena tilaṃ tathā। vaṇuścāghoramantreṇa astreṇaiva yavaṃ hunet। oṃ śivāya namaḥ। śivasubrahmaṇyamūrtaye namaḥ। gurubhyo namaḥ। agnikāryavidhi paṭalaḥ sampūrṇam। gaṇapataye namaḥ। subrahmaṇyayana sahasra likhitam॥ kumbhe caturbhujaṃ proktaṃ maṇḍale dvibhujaṃ bhavet। bimbe cā ṣaṇmukhaṃ proktam āvānādi lakṣaṇam॥

Catalog Entry Status

Complete

Key

transcripts_000741

Reuse

License

Cite as

Agnimukha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373326