Agnimukha
Manuscript No.
T0365e
Title Alternate Script
अग्निमुख
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
21
Folio Range of Text
110 - 130
Lines per Side
20
Folios in Bundle
230+1=231
Width
20 cm
Length
30 cm
Bundle No.
T0365
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 17
Manuscript Beginning
Page - 110, l - 7; ॥ agnikāryam॥ śivājñāṃ prāpyarghyahasto guruḥ prākdakṣiṇena kuṇḍasya paścime dakṣiṇe vopaviśya mūlenanyastacakṣuṣā nirīkṣya astreṇa samprokṣya tāḍya kavacenābhyakṣya huṃ phaḍantāstreṇa khātvoddhṛtya hṛdayenāpūrya samīkṛtya varmaṇā soktyā huṃ phaḍantāstreṇa saṅkaṭya kavacena sammṛjya anulipya ca madhyādipaścimāntaṃ
Manuscript Ending
Page - 130, l - 1; aharṇiśaṃ devaproktaṃ mantreṇa homañca baliñca kuryāt। jayādirabhyādhānaṃ ca rāṣṭrabhṛccaya hutvā pūrṇāhūtiṃ pūrvavat kuryāt। mūrtipairācāryapakṣo anyakuṇḍeṣu kuṇḍasaṃskāraṃ kuryāt। pātrasaṃskāraṃ ca kartavyam। paridhiviṣṭarān nidhāya biliñca kṛtvā śeṣaṃ pūrvavadācaret। iti vināyakabhaṭṭaviracitāyām agnimukhaṃ sampūrṇam॥ samitsadyojātaṃ ghṛtaṃ vāmena mantrataḥ। hṛdaye ca caruṃ hutvā lājañca śirasā hunet। madhu tatpuruṣeṇaiva śikhāmantreṇa sarṣapam। mudgaṃ ca vāmadevena kavacena tilaṃ tathā। vaṇuścāghoramantreṇa astreṇaiva yavaṃ hunet। oṃ śivāya namaḥ। śivasubrahmaṇyamūrtaye namaḥ। gurubhyo namaḥ। agnikāryavidhi paṭalaḥ sampūrṇam। gaṇapataye namaḥ। subrahmaṇyayana sahasra likhitam॥ kumbhe caturbhujaṃ proktaṃ maṇḍale dvibhujaṃ bhavet। bimbe cā ṣaṇmukhaṃ proktam āvānādi lakṣaṇam॥
Catalog Entry Status
Complete
Key
transcripts_000741
Reuse
License
Cite as
Agnimukha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373326