Prāṇāyāmavidhi

Metadata

Bundle No.

T0365

Subject

Yoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000744

License

Type

Manuscript

Manuscript No.

T0365h

Title Alternate Script

प्राणायामविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

3

Folio Range of Text

169 - 171

Lines per Side

17

Folios in Bundle

230+1=231

Width

20 cm

Length

30 cm

Bundle No.

T0365

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 17. This is a text that pertains to prāṇāyamavidhi. Source is not traced

Manuscript Beginning

Page - 169, l - 1; bhūmidevyāṃ mukhe cakṣu karṇikā nāsikāṅguli। lalāṭe stānanāśaṃsyāt vaktre brāhmaṇanāśanam। gaLe ācāryanāśaṃ syat bāhukṣatriyanāśanam। staneṣu strīvināśaṃ syāt urasiputranāśanam। ūrū vai vaiśyanāśaṃ syāt pādayoḥ śūdranāśanam। grahītvā kukṣideśe tu sarvakāmārthasiddhidam।

Manuscript Ending

Page - 171, l - 6; pūrṇakumbhasamoyasnāt tasmāt kumbhakamucyate। kumbhakasya tu tadvāyuṃ śanairmuñcati buddhimān। recakantu samākhyātuṃ sarvapāpasvināśanam। vāmena pūritaṃ kuryāt dakṣiṇāndrecakaṃ kuru॥ kumbhakaṃ ca dvayaṃ vāpi prāṇāyāma samaṃ nyaset। gaṅgāyāṃ dakṣiṇe śrotre nāsikāyāṃ hutāśanaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_000744

Reuse

License

Cite as

Prāṇāyāmavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373329