Prāṇāyāmavidhi
Manuscript No.
T0365h
Title Alternate Script
प्राणायामविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
3
Folio Range of Text
169 - 171
Lines per Side
17
Folios in Bundle
230+1=231
Width
20 cm
Length
30 cm
Bundle No.
T0365
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 17. This is a text that pertains to prāṇāyamavidhi. Source is not traced
Manuscript Beginning
Page - 169, l - 1; bhūmidevyāṃ mukhe cakṣu karṇikā nāsikāṅguli। lalāṭe stānanāśaṃsyāt vaktre brāhmaṇanāśanam। gaLe ācāryanāśaṃ syat bāhukṣatriyanāśanam। staneṣu strīvināśaṃ syāt urasiputranāśanam। ūrū vai vaiśyanāśaṃ syāt pādayoḥ śūdranāśanam। grahītvā kukṣideśe tu sarvakāmārthasiddhidam।
Manuscript Ending
Page - 171, l - 6; pūrṇakumbhasamoyasnāt tasmāt kumbhakamucyate। kumbhakasya tu tadvāyuṃ śanairmuñcati buddhimān। recakantu samākhyātuṃ sarvapāpasvināśanam। vāmena pūritaṃ kuryāt dakṣiṇāndrecakaṃ kuru॥ kumbhakaṃ ca dvayaṃ vāpi prāṇāyāma samaṃ nyaset। gaṅgāyāṃ dakṣiṇe śrotre nāsikāyāṃ hutāśanaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_000744
Reuse
License
Cite as
Prāṇāyāmavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373329