Kāraṇāgama - Pañcāsanapūjāvidhi
Manuscript No.
T0365j
Title Alternate Script
कारणागम - पञ्चासनपूजाविधि
Uniform Title
Kāraṇa
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
3
Folio Range of Text
173 - 175
Lines per Side
20
Folios in Bundle
230+1=231
Width
20 cm
Length
30 cm
Bundle No.
T0365
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 17. This text is a fragment of pañcāsanapūjāvidhi of Kāraṇāgama, since the colophon of this text reads that " iti kāraṇe "
Manuscript Beginning
Page - 173, l - 1; ॥ hariḥ om॥ ॥ pañcāsanam॥ oṃ hrīṃ ādhāraśaktaye namaḥ। pūrvādi caturdikṣu oṃ hām anantāya namaḥ। oṃ hāṃ vāsukyai namaḥ। oṃhāṃ takṣakāya namaḥ। oṃ hāṃ kārkoṭakāya namaḥ । āgneyā dikṣu - oṃ hāṃ śaṅkhapālāya namaḥ। oṃ hā guLikāya namaḥ। oṃ hā patmāya namaḥ। oṃ hā mahātpatmāya namaḥ। aiśānye -
Manuscript Ending
Page - 175, l - 10; oṃ hāṃ śaktimaṇḍalāya namaḥ। oṃ hāṃ śaktimaṇḍalādhipataye īśvarāya namaḥ। madhye - vimalāsanāya namaḥ। iti sampūjyā iti pañcāsanam॥ maṇḍalatrayamadhye tu cintayet śaktimaṇḍalam। brahmaviṣṇuśca rudraśca īśvaraścādhipaḥ kramāt। kṣityādi kuṭilāntaṃ tu evaṃ jātvā vicakṣaṇaḥ। śivāsānta tadūrdhve tu kalpayetdvidhinā budhaḥ। iti kāraṇe ।
BIbliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
Key
transcripts_000746
Reuse
License
Cite as
Kāraṇāgama - Pañcāsanapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373331