Kāraṇāgama - Pañcāsanapūjāvidhi

Metadata

Bundle No.

T0365

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Pañcāsanam

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000746

License

Type

Manuscript

Manuscript No.

T0365j

Title Alternate Script

कारणागम - पञ्चासनपूजाविधि

Uniform Title

Kāraṇa

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

3

Folio Range of Text

173 - 175

Lines per Side

20

Folios in Bundle

230+1=231

Width

20 cm

Length

30 cm

Bundle No.

T0365

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 17. This text is a fragment of pañcāsanapūjāvidhi of Kāraṇāgama, since the colophon of this text reads that " iti kāraṇe "

Manuscript Beginning

Page - 173, l - 1; ॥ hariḥ om॥ ॥ pañcāsanam॥ oṃ hrīṃ ādhāraśaktaye namaḥ। pūrvādi caturdikṣu oṃ hām anantāya namaḥ। oṃ hāṃ vāsukyai namaḥ। oṃhāṃ takṣakāya namaḥ। oṃ hāṃ kārkoṭakāya namaḥ । āgneyā dikṣu - oṃ hāṃ śaṅkhapālāya namaḥ। oṃ hā guLikāya namaḥ। oṃ hā patmāya namaḥ। oṃ hā mahātpatmāya namaḥ। aiśānye -

Manuscript Ending

Page - 175, l - 10; oṃ hāṃ śaktimaṇḍalāya namaḥ। oṃ hāṃ śaktimaṇḍalādhipataye īśvarāya namaḥ। madhye - vimalāsanāya namaḥ। iti sampūjyā iti pañcāsanam॥ maṇḍalatrayamadhye tu cintayet śaktimaṇḍalam। brahmaviṣṇuśca rudraśca īśvaraścādhipaḥ kramāt। kṣityādi kuṭilāntaṃ tu evaṃ jātvā vicakṣaṇaḥ। śivāsānta tadūrdhve tu kalpayetdvidhinā budhaḥ। iti kāraṇe ।

BIbliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

Key

transcripts_000746

Reuse

License

Cite as

Kāraṇāgama - Pañcāsanapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373331