Pañcagavyavidhi

Metadata

Bundle No.

T0366

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pañcagavya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000754

License

Type

Manuscript

Manuscript No.

T0366d

Title Alternate Script

पञ्चगव्यविधि

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

4

Folio Range of Text

6 - 9

Lines per Side

20

Folios in Bundle

152+2=154

Width

21 cm

Length

33 cm

Bundle No.

T0366

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. The source of this text is not traced

Manuscript Beginning

Page - 6, l - 3; pañcagavyam॥ pūvavadāsanādyantaryāgāntaṃ kṛtvā, arghyaṃ visṛjya, prāṇāyāmair vaidikena saṃkalpya, arghyapādyācamanīyaṃ vidhivadāsādya devasya sannidhau ācāryahastamānaṃ caraśraṃ vrīhīn prastārya, tasmin paścimādipūrvāntaṃ dakṣiṇādyuttarāntaṃ rekhācatuṣṭayaṃ navakoṣṭhamālikhya, paritaḥ tripañcasaptadarbhān prāgudagrān paristīrya, madhye। oṃ hām śivatattvakoṣṭhāya namaḥ।

Manuscript Ending

Page - 9, l - 1; navakṛtapadmamadhye dugdham aindradadhisyādyamadiśi ghṛtam indro vāruṇe gomaye dve, anala nikrarativāyurīśa koṇeṣu piṣṭāmalaka rajanitoyai snāpayet pañcagavyam॥ hariḥ om॥ śubham astu ॥

Catalog Entry Status

Complete

Key

transcripts_000754

Reuse

License

Cite as

Pañcagavyavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373339