[Arghyavidhi]

Metadata

Bundle No.

T0366

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000758

License

Type

Manuscript

Manuscript No.

T0366h

Title Alternate Script

[अर्घ्यविधि]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

110 - 112

Lines per Side

19

Folios in Bundle

152+2=154

Width

21 cm

Length

33 cm

Bundle No.

T0366

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. The source of the text is not known

Text Contents

1.Page 110 - 111.somavārārghyavidhi.
2.Page 111 - 112.pradoṣārghyavidhi.
3.Page 112.śivarātri arghyavidhi.
See more

Manuscript Beginning

Page - 110, l - 1; śrīḥ somavārārghyam॥ somavāre divāsthitvā nirāhāro maheśvara। naktaṃ bhoksyāmi deveśa arpayāmi sadāśiva॥ 1॥ śivāya namaḥ। idam arghyam ॥ nakte ca somavāre ca somanāthajagatpate। ananatakoṭisaubhāgyaṃ ārogyaṃ kuru śaṃkara॥ 2॥

Manuscript Ending

Page - 112, l - 13; ambikāyai namastubhyaṃ namaste devi pārvati। idamarghyaṃ pradāsyāmi suprītā bhava sarvadā। pārvatyai namaḥ idamarghyam। subrahmaṇya mahābhāga kārtikeya sureśvara। idam arghyaṃ pradāsyāmi sarvasampatprado bhava॥ subrahmaṇyāya namaḥ idam arghyam॥ hariḥ om॥ śubham astu ॥

Catalog Entry Status

Complete

Key

transcripts_000758

Reuse

License

Cite as

[Arghyavidhi], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373343