Vacanagrantha
Manuscript No.
T0366k
Title Alternate Script
वचनग्रन्थ
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
6
Folio Range of Text
115 - 120
Lines per Side
20
Folios in Bundle
152+2=154
Width
21 cm
Length
33 cm
Bundle No.
T0366
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. This text is a collection of various sayings those are collected from the śaiva scriptures
Manuscript Beginning
Page - 115, l - 4; vacanagrandhaḥ ॥ navatrividha tantraṃ ca saṃgrāntya(hya?) tithireva ca। antye tīrthaṃ prakartavyaṃ madhyāhne tu madhya(utta)mam ॥ 1॥ yā tithiḥ trimuhūrtasya pūrvā astamayā prapau। śrāddhādau sā praśastaṃ syāt tithireṣūdayātparam॥ 2॥ dvivāre khaṇḍite ṛkṣe nakṣatrānte tu kārayet।kṛtaścetpūrvanakṣatre kartā sadyo vinaśyati॥ 3॥
Manuscript Ending
Page - 120, l - 8; ravisaṃkhyasamaṃ proktaṃ nādamantreṇa deśikaḥ। nākṣataircayedbiṣṇuṃ na tulasyā gaṇeśvaram। na ketakyā maheśānaṃ na dūrvāyā tu pārvatīm। na gaṃgā bhārvatī bhāraṃ nābhāraṃ saptasāgaram। pūrvapūjita puṣpāṇi mama bhārāṇi pārvati ॥
Catalog Entry Status
Complete
Key
transcripts_000761
Reuse
License
Cite as
Vacanagrantha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373346