Vacanagrantha

Metadata

Bundle No.

T0366

Subject

Śaiva, Śaivasiddhānta, Vacana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000761

License

Type

Manuscript

Manuscript No.

T0366k

Title Alternate Script

वचनग्रन्थ

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

6

Folio Range of Text

115 - 120

Lines per Side

20

Folios in Bundle

152+2=154

Width

21 cm

Length

33 cm

Bundle No.

T0366

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. This text is a collection of various sayings those are collected from the śaiva scriptures

Manuscript Beginning

Page - 115, l - 4; vacanagrandhaḥ ॥ navatrividha tantraṃ ca saṃgrāntya(hya?) tithireva ca। antye tīrthaṃ prakartavyaṃ madhyāhne tu madhya(utta)mam ॥ 1॥ yā tithiḥ trimuhūrtasya pūrvā astamayā prapau। śrāddhādau sā praśastaṃ syāt tithireṣūdayātparam॥ 2॥ dvivāre khaṇḍite ṛkṣe nakṣatrānte tu kārayet।kṛtaścetpūrvanakṣatre kartā sadyo vinaśyati॥ 3॥

Manuscript Ending

Page - 120, l - 8; ravisaṃkhyasamaṃ proktaṃ nādamantreṇa deśikaḥ। nākṣataircayedbiṣṇuṃ na tulasyā gaṇeśvaram। na ketakyā maheśānaṃ na dūrvāyā tu pārvatīm। na gaṃgā bhārvatī bhāraṃ nābhāraṃ saptasāgaram। pūrvapūjita puṣpāṇi mama bhārāṇi pārvati ॥

Catalog Entry Status

Complete

Key

transcripts_000761

Reuse

License

Cite as

Vacanagrantha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373346