Jayādihoma
Manuscript No.
T0366l
Title Alternate Script
जयादिहोम
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
21
Folio Range of Text
121 - 141
Lines per Side
20
Folios in Bundle
152+2=154
Width
21 cm
Length
33 cm
Bundle No.
T0366
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai
Manuscript Beginning
Page - 121, l - 1; śrīḥ hariḥ om॥ jayādihomaḥ॥ cittaṃ ca svāhā। cittāyedaṃ cittiśca svāhā। cityāya idaṃ ākūtaṃ ca svāhā। ākūtāyedaṃ ākūtiśca svāhā। ākūtyā idaṃ vijñātaṃ ca svāhā। vijñātāyedaṃ ॥ vijñānaṃ ca svāhā। vijñānāyedaṃ manaśca svāhā। manasa idaṃ śakvarīśca svāhā। śakvaryāyedaṃ darśaṃ ca svāhā। darśāyedaṃ pūrṇamāsaṃ ca svāhā।
Manuscript Ending
Page - 141, l - 14; agniṣṭat sviṣṭakṣat vidvān sarvaṃ sviṣṭaṃ suhṛtaṃ karotu megnaye sviṣṭakṛte suhṛtahṛtassyaṃ raśmibhistadanusūryasya। aditenvamaṃsthāḥ। anumatenvamaṃsthāḥ। sarasvatenvamaṃsthāḥ। devasavitaḥ prāsavīḥ। praṇītā mokṣaṇam। brahmodvāsanam। agnirupasthānam। jayādi samāptam॥ hariḥ om॥ ādiraleśvarasvāmisahāyam ॥
Catalog Entry Status
Complete
Key
transcripts_000762
Reuse
License
Cite as
Jayādihoma,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373347