Jayādihoma

Metadata

Bundle No.

T0366

Subject

Vaidika, Kriyā, Mantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000762

License

Type

Manuscript

Manuscript No.

T0366l

Title Alternate Script

जयादिहोम

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

21

Folio Range of Text

121 - 141

Lines per Side

20

Folios in Bundle

152+2=154

Width

21 cm

Length

33 cm

Bundle No.

T0366

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai

Manuscript Beginning

Page - 121, l - 1; śrīḥ hariḥ om॥ jayādihomaḥ॥ cittaṃ ca svāhā। cittāyedaṃ cittiśca svāhā। cityāya idaṃ ākūtaṃ ca svāhā। ākūtāyedaṃ ākūtiśca svāhā। ākūtyā idaṃ vijñātaṃ ca svāhā। vijñātāyedaṃ ॥ vijñānaṃ ca svāhā। vijñānāyedaṃ manaśca svāhā। manasa idaṃ śakvarīśca svāhā। śakvaryāyedaṃ darśaṃ ca svāhā। darśāyedaṃ pūrṇamāsaṃ ca svāhā।

Manuscript Ending

Page - 141, l - 14; agniṣṭat sviṣṭakṣat vidvān sarvaṃ sviṣṭaṃ suhṛtaṃ karotu megnaye sviṣṭakṛte suhṛtahṛtassyaṃ raśmibhistadanusūryasya। aditenvamaṃsthāḥ। anumatenvamaṃsthāḥ। sarasvatenvamaṃsthāḥ। devasavitaḥ prāsavīḥ। praṇītā mokṣaṇam। brahmodvāsanam। agnirupasthānam। jayādi samāptam॥ hariḥ om॥ ādiraleśvarasvāmisahāyam ॥

Catalog Entry Status

Complete

Key

transcripts_000762

Reuse

License

Cite as

Jayādihoma, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373347