Dīpārādhanamantrāḥ

Metadata

Bundle No.

T0366

Subject

Vaidika, Mantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000768

License

Type

Manuscript

Manuscript No.

T0366r

Title Alternate Script

दीपाराधनमन्त्राः

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

2

Folio Range of Text

151 - 152

Lines per Side

15

Folios in Bundle

152+2=154

Width

21 cm

Length

33 cm

Bundle No.

T0366

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai

Manuscript Beginning

Page - 151, l - 5; dhūrasi dhūrvadhūvaṃ taṃ dhūrvataṃ yosmān dhūrvasitaṃ dhūrvayaṃ vayaṃ dhūrvāmahaḥ asmin devānāmasi tastitamaṃ papritamaṃ yuṣṭatamaṃ vahnitamaṃ devahūtayaṃ ahṛtamasi

Manuscript Ending

Page - 152, l - 15; sānīti। ekadhā brahmaṇa apaharati। ekadhaiva yajamāna āyustejo dadhāti। nānārūpā bhavanti। tasmān nānā rūpāḥ paśavaḥ। bahurūpā bhavanti। tasmād bahurūpāḥ paśavas samṛddhyai। rocano rocamānaḥ śobhanaḥ śobhamānaḥ kalyāṇaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_000768

Reuse

License

Cite as

Dīpārādhanamantrāḥ, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373353