Sūkṣmayāgapūjā (Kāraṇapratiṣṭhātantra)

Metadata

Bundle No.

T0366

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000757

License

Type

Manuscript

Manuscript No.

T0366g

Title Alternate Script

सूक्ष्मयागपूजा (कारणप्रतिष्ठातन्त्र)

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

105 - 109

Lines per Side

20

Folios in Bundle

152+2=154

Width

21 cm

Length

33 cm

Bundle No.

T0366

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. This text has been taken from the Kāraṇapratiṣṭhātantra

Manuscript Beginning

Page - 105, l - 4; śrīḥ sūkṣmayāgapūjā॥ ācāryaḥ maṇḍapaṃ praviśya uttarābhimukhaḥ sukhāsane sthitvā puṇyāhaṃ pañcagavyaṃ kṛtvā, maṇḍapaṃ saṃprokṣya sakaLīkṛtya sāmānyārghyaṃ sādayitvā sūryakumbhaṃ abhyarcya। naivadyadhūpadīpaṃ dattvā pūrvadvāratoraṇe astreṇa saṃprokṣya oṃ hāṃ śāntikalādvārāya namaḥ।

Manuscript Ending

Page - 109, l - 3; nāya namaḥ। oṃ brahmaṇe namaḥ। ityabhyarcya naivedyādikaṃ dattvā jñānakhaḍgaṃ samarpya dhūpadīpaṃ dattvā pradhānakumbhavardhanīṃ āvaraṇakumbhān pūjayet। śaktyādi śaktyantam abhyarcya āvāhanādyāvaraṇāntaṃ pūjayet। naivedyadhūpadīpādikaṃ datvā। iti kāraṇe pratiṣṭhātantre saṅgrahamaṇḍapapūjāvidhiḥ samāptaḥ॥ hariḥ om। śubham astu ॥

Catalog Entry Status

Complete

Key

transcripts_000757

Reuse

License

Cite as

Sūkṣmayāgapūjā (Kāraṇapratiṣṭhātantra), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373342