Sūkṣmayāgapūjā (Kāraṇapratiṣṭhātantra)
Manuscript No.
T0366g
Title Alternate Script
सूक्ष्मयागपूजा (कारणप्रतिष्ठातन्त्र)
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
5
Folio Range of Text
105 - 109
Lines per Side
20
Folios in Bundle
152+2=154
Width
21 cm
Length
33 cm
Bundle No.
T0366
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. This text has been taken from the Kāraṇapratiṣṭhātantra
Manuscript Beginning
Page - 105, l - 4; śrīḥ sūkṣmayāgapūjā॥ ācāryaḥ maṇḍapaṃ praviśya uttarābhimukhaḥ sukhāsane sthitvā puṇyāhaṃ pañcagavyaṃ kṛtvā, maṇḍapaṃ saṃprokṣya sakaLīkṛtya sāmānyārghyaṃ sādayitvā sūryakumbhaṃ abhyarcya। naivadyadhūpadīpaṃ dattvā pūrvadvāratoraṇe astreṇa saṃprokṣya oṃ hāṃ śāntikalādvārāya namaḥ।
Manuscript Ending
Page - 109, l - 3; nāya namaḥ। oṃ brahmaṇe namaḥ। ityabhyarcya naivedyādikaṃ dattvā jñānakhaḍgaṃ samarpya dhūpadīpaṃ dattvā pradhānakumbhavardhanīṃ āvaraṇakumbhān pūjayet। śaktyādi śaktyantam abhyarcya āvāhanādyāvaraṇāntaṃ pūjayet। naivedyadhūpadīpādikaṃ datvā। iti kāraṇe pratiṣṭhātantre saṅgrahamaṇḍapapūjāvidhiḥ samāptaḥ॥ hariḥ om। śubham astu ॥
Catalog Entry Status
Complete
Key
transcripts_000757
Reuse
License
Cite as
Sūkṣmayāgapūjā (Kāraṇapratiṣṭhātantra),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373342