Bhadrakālīpratiṣṭhā
Manuscript No.
T0494a
Title Alternate Script
भद्रकालीप्रतिष्ठा
Language
Script
Material
Condition
Bad and injured
Manuscript Extent
[Complete]
Folios in Text
12
Folio Range of Text
1 - 12
Lines per Side
20
Folios in Bundle
95+1=96
Width
21 cm
Length
33 cm
Bundle No.
T0494
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. The text is a part of the Yāmalatantra. There is an extra page at the beginning of the text that contains the list of the contents
Text Contents
1.Page 1 - 2.ratnanyāsavidhi.
2.Page 2 - 3.nayanonmīlanavidhi.
3.Page 3 - 4.grāmapradakṣiṇam.
4.Page 4.jalādhivāsanam.
5.Page 4.śayanavidhi.
6.Page 5 - 12.maṇḍapapūjā.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ hariḥ om॥ ॥ bhadrakāLipratiṣṭhā॥ athātassaṃpravakṣyāmi bhadrakāLi pratiṣṭhitam। grāme vā naga - - - parvate rājadhānike। gaṃgātīre ca vinde ca pa - - - nike। śmaśāne ālaye caiva devī sa - - - ekaberaṃ ca kartavyaṃ kāLināṃ ca tathai - - - । ...śailaṇa .....śailajaṃ caiva dārujaṃ mṛṇmayantathā। ....kare caiva sthāpayettu maheśvarīm devisthāpana pavināśanam
Manuscript Ending
Page - 12, l - 10; bhadrapīṭhe tathā caiva baliṃ caiva samācaret। aṣṭasandhiṃ baliṃ kṛtvā sarvadoṣa vināśanam। grāmarakṣākarandevīṃ pratiṣṭhotsava vidhīyate। sarvarakṣākaraṃ puṇyaṃ sarvaśāntikaraṃ bhavet। pratiṣṭhotsavavidhiḥ proktaṃ āhārabalim ācaret। ityumāyāmilam evoktaṃ īśvari kathyate bhavet। ityumāyāmilatantre bhadrakālipratiṣṭhā vidhipaṭalaḥ॥ śrīdakṣiṇāmūrtigurave namaḥ।
Catalog Entry Status
Complete
Key
transcripts_001051
Reuse
License
Cite as
Bhadrakālīpratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373636