Mārikāpratiṣṭhā (Rudrayāmala)

Manuscript No.

T0494e

Title Alternate Script

मारिकाप्रतिष्ठा (रुद्रयामल)

Subject Description

Language

Script

Material

Condition

Bad and injured

Manuscript Extent

Complete

Folios in Text

12

Folio Range of Text

31 - 42

Lines per Side

20

Folios in Bundle

95+1=96

Width

21 cm

Length

33 cm

Bundle No.

T0494

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai

Manuscript Beginning

Page - 31, l - 10; mārikāpratiṣṭhā॥ atha vakṣye viśeṣeṇa mārikāsthāpanaṃ kuru। uttarāyaṇakāle tu śuklapakṣe śubhe dine। divākāle prakartavyaṃ mārikā sthāpanaṃ kramāt। puṣyamāsādi ṣaṇmāsaṃ suṣāṇḍāLantu vidhīyate।

Manuscript Ending

Page - 42, l - 14; mahāhavirnivedana anekavyañjana apūpa modaka bhakṣya aneka phalavargādi nālikera kadalīphala tāmbūla svarṇapuṣpa mukhavāsa ārātrika piṣṭadīpa dhūpa aṣṭottara bhasma darpaṇa chatra cāmara tāla vyajana pārāyaṇa nṛttagīta vādyaiḥ santoṣya, yajamāna āśīrvādaṃ karomi utsavaberaṃ sarvavādya ghoṣaiḥ nṛttagīta sahitaiḥ grāmapradakṣiṇaṃ kṛtvā ālayaṃ praviśya nityotsavaṃ kārayet॥ iti rudrayāmale pratiṣṭhātantre mārikāsthāpana vidhipaṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001055

Reuse

License

Cite as

Mārikāpratiṣṭhā (Rudrayāmala), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373640