Kāmikāgama - Prāyaścittavidhi
Manuscript No.
T0494j
Title Alternate Script
कामिकागम - प्रायश्चित्तविधि
Uniform Title
Kāmika
Subject Description
Language
Script
Material
Condition
Bad and injured
Manuscript Extent
Complete
Folios in Text
11
Folio Range of Text
84 - 94
Lines per Side
20
Folios in Bundle
95+1=96
Width
21 cm
Length
33 cm
Bundle No.
T0494
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai
Manuscript Beginning
Page - 84, l - 1; utsavaprāyaścittam॥ ataḥparaṃ pravakṣyāmi prāyaścitta vidhikramam। prāyo vināśa ityukto cittaṃ sandhānamucyate। vināśasya tu sandhānaṃ prāyaścittamiti smṛtam। anujñā cotsave hīnaṃ gajamaśvaṃ vinaśyati। taddoṣaśamanārtāya aghoreṇa śataṃ japet।
Manuscript Ending
Page - 94, l - 19; ālayaṃ śūnyamāpnoti sahasradvaya ghorataḥ। japtvā śāntiḥ prakurvīta sarvadoṣa nikṛntanam। vidhivatkārayetsavaṃ sarvakāma phalapradam। evaṃ yaḥ kurute martyas sapuṇyāṃ gatimāpnuyāt। iti kāmikāgame pāya'scittavidhipaṭalaḥ trayastriṃśatiḥ। śrīgurubhyo namaḥ॥
BIbliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
Key
transcripts_001060
Reuse
License
Cite as
Kāmikāgama - Prāyaścittavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373645