Kāmikāgama - Prāyaścittavidhi

Metadata

Bundle No.

T0494

Subject

Śaiva, Śaivasiddhānta, Āgama, Prāyaścitta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001060

License

Type

Manuscript

Manuscript No.

T0494j

Title Alternate Script

कामिकागम - प्रायश्चित्तविधि

Uniform Title

Kāmika

Language

Script

Material

Condition

Bad and injured

Manuscript Extent

Complete

Folios in Text

11

Folio Range of Text

84 - 94

Lines per Side

20

Folios in Bundle

95+1=96

Width

21 cm

Length

33 cm

Bundle No.

T0494

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai

Manuscript Beginning

Page - 84, l - 1; utsavaprāyaścittam॥ ataḥparaṃ pravakṣyāmi prāyaścitta vidhikramam। prāyo vināśa ityukto cittaṃ sandhānamucyate। vināśasya tu sandhānaṃ prāyaścittamiti smṛtam। anujñā cotsave hīnaṃ gajamaśvaṃ vinaśyati। taddoṣaśamanārtāya aghoreṇa śataṃ japet।

Manuscript Ending

Page - 94, l - 19; ālayaṃ śūnyamāpnoti sahasradvaya ghorataḥ। japtvā śāntiḥ prakurvīta sarvadoṣa nikṛntanam। vidhivatkārayetsavaṃ sarvakāma phalapradam। evaṃ yaḥ kurute martyas sapuṇyāṃ gatimāpnuyāt। iti kāmikāgame pāya'scittavidhipaṭalaḥ trayastriṃśatiḥ। śrīgurubhyo namaḥ॥

BIbliography

1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916

Catalog Entry Status

Complete

Key

transcripts_001060

Reuse

License

Cite as

Kāmikāgama - Prāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373645