Agnikāryavidhi

Metadata

Bundle No.

T0494

Subject

Śaiva, Śaivasiddhānta, Homa, Mantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001058

License

Type

Manuscript

Manuscript No.

T0494h

Title Alternate Script

अग्निकार्यविधि

Subject Description

Language

Script

Material

Condition

Bad and injured

Manuscript Extent

Complete

Folios in Text

10

Folio Range of Text

71 - 80

Lines per Side

20

Folios in Bundle

95+1=96

Width

21 cm

Length

33 cm

Bundle No.

T0494

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai

Manuscript Beginning

Page - 71, l - 1; ॥ agnikāryam॥ śivaṃ praṇamya bhagavān agnikāryārthaṃ adhyeṣan labdhānujño arghyapātramādāya, pradakṣiṇa sasaṃbhāraṃ yāgopakaraṇāni divya dṛṣṭyāvalokayan, kuṇḍa saṃskāramadhye kuṇḍanābhiṃ puratsara kurvan, pūrvāsyo vā saumyāsyo vā upaveśayet।

Manuscript Ending

Page - 80, l - 4; oṃ haṃ hāṃ haṃ hṛdayāya huṃ phaṭ। oṃ haṃ hīṃ haṃ śirase huṃ phaṭ। oṃ haṃ hūṃ haṃ śikhāyai huṃ phaṭ। oṃ haṃ haiṃ haṃ kavacāya huṃ phaṭ। oṃ haṃ hau haṃ netrebhyo huṃ phaṭ। oṃ haṃ haḥ haṃ astrāya huṃphaṭ iti dīpane। iti pūrṇāṃ vidhāya ityagni madhye tattaddevaṃ āvāhya samidādi homadravyāṇinā hutvā॥ ityagnikāryaṃ saṃpūrṇam॥ hariḥ om॥

Catalog Entry Status

Complete

Key

transcripts_001058

Reuse

License

Cite as

Agnikāryavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373643