Reṇukāpratiṣṭhā
Manuscript No.
T0494g
Title Alternate Script
रेणुकाप्रतिष्ठा
Language
Script
Material
Condition
Bad and injured
Manuscript Extent
Incomplete
Folios in Text
18
Folio Range of Text
53 - 70
Lines per Side
20
Folios in Bundle
95+1=96
Width
21 cm
Length
33 cm
Bundle No.
T0494
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. There is a note in the begining of this text saying 4 leaves 58 - 61 are missing in the original manuscript from which this transcript is copied. This text is attributed to yāmilātantra of vīrāgama
Manuscript Beginning
Page - 53, l - 9; - - - ktyai namaḥ॥ adhodumbare astradvārapālāya namaḥ। oṃ hrīṃ ma vargāyai namaḥ। oṃ hrīṃ kavargāya namaḥ। dvārordhva dhvaje oṃ hrīṃ somāya namaḥ। oṃ hrīṃ budhāya namaḥ। teṣāṃ gandhapuṣpādibhiḥ।dhūpadīpandatvā āgneya dhvaje oṃ hrīṃ agnaye namaḥ। oṃ hrīṃ svāhā devyai namaḥ।
Manuscript Ending
Page - 69, l - 16; gaṇikā maṃgalaṃ kṛtvā praviśedālayantathā। mudgānnaṃ kṛsarānnaṃ ca parvatākārameva ca। amuṣyaṃ vyaṃjanaṃ caiva pānīyaṃ madhyakuṃbhake। sahasraṃ vā tadardhaṃ vā śataṃ vā paritoṣitam। iti vīrāgame yāmilātantre reṇukāpratiṣṭhā vidhiḥ paṭalaḥ ॥ reṇukādevisahāyam। śrīgurubhyo namaḥ ॥ abhaya ..... kṛpāṇaṃ śaktibāṇaṇ ca savye varada kuliśacāpaṃ kheṭakaṃ cānyahaste । dadhatamamarasenāgā[nā]yakaṃ cāṣṭabāhuṃ kamalavadanaṣaṭkaṃ kārtikeyaṃ namāmi ॥ navakṛtapadamadhye dugdhamaindre dadhiḥ syāt । yamadiśi ghṛtamindorvāruṇe gomaye ca । analanirṛtivāyū īśakoṇeṣu piṣṭaṃ āmalarajanitoyaṃ sthāpayet pṃcagavyam ॥ śrīgurubhyo namaḥ । sāmbaśivo rakṣatu ॥
Catalog Entry Status
Complete
Key
transcripts_001057
Reuse
License
Cite as
Reṇukāpratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373642