Reṇukāpratiṣṭhā

Metadata

Bundle No.

T0494

Subject

Śaiva, Śākta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001057

License

Type

Manuscript

Manuscript No.

T0494g

Title Alternate Script

रेणुकाप्रतिष्ठा

Subject Description

Language

Script

Material

Condition

Bad and injured

Manuscript Extent

Incomplete

Folios in Text

18

Folio Range of Text

53 - 70

Lines per Side

20

Folios in Bundle

95+1=96

Width

21 cm

Length

33 cm

Bundle No.

T0494

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. There is a note in the begining of this text saying 4 leaves 58 - 61 are missing in the original manuscript from which this transcript is copied. This text is attributed to yāmilātantra of vīrāgama

Manuscript Beginning

Page - 53, l - 9; - - - ktyai namaḥ॥ adhodumbare astradvārapālāya namaḥ। oṃ hrīṃ ma vargāyai namaḥ। oṃ hrīṃ kavargāya namaḥ। dvārordhva dhvaje oṃ hrīṃ somāya namaḥ। oṃ hrīṃ budhāya namaḥ। teṣāṃ gandhapuṣpādibhiḥ।dhūpadīpandatvā āgneya dhvaje oṃ hrīṃ agnaye namaḥ। oṃ hrīṃ svāhā devyai namaḥ।

Manuscript Ending

Page - 69, l - 16; gaṇikā maṃgalaṃ kṛtvā praviśedālayantathā। mudgānnaṃ kṛsarānnaṃ ca parvatākārameva ca। amuṣyaṃ vyaṃjanaṃ caiva pānīyaṃ madhyakuṃbhake। sahasraṃ vā tadardhaṃ vā śataṃ vā paritoṣitam। iti vīrāgame yāmilātantre reṇukāpratiṣṭhā vidhiḥ paṭalaḥ ॥ reṇukādevisahāyam। śrīgurubhyo namaḥ ॥ abhaya ..... kṛpāṇaṃ śaktibāṇaṇ ca savye varada kuliśacāpaṃ kheṭakaṃ cānyahaste । dadhatamamarasenāgā[nā]yakaṃ cāṣṭabāhuṃ kamalavadanaṣaṭkaṃ kārtikeyaṃ namāmi ॥ navakṛtapadamadhye dugdhamaindre dadhiḥ syāt । yamadiśi ghṛtamindorvāruṇe gomaye ca । analanirṛtivāyū īśakoṇeṣu piṣṭaṃ āmalarajanitoyaṃ sthāpayet pṃcagavyam ॥ śrīgurubhyo namaḥ । sāmbaśivo rakṣatu ॥

Catalog Entry Status

Complete

Key

transcripts_001057

Reuse

License

Cite as

Reṇukāpratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373642