Śītalādevīpratiṣṭhā (Uttarakāraṇa)

Metadata

Bundle No.

T0494

Subject

Śaiva, Śākta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001054

License

Type

Manuscript

Manuscript No.

T0494d

Title Alternate Script

शीतलादेवीप्रतिष्ठा (उत्तरकारण)

Subject Description

Language

Script

Material

Condition

Bad and injured

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

28 - 31

Lines per Side

20

Folios in Bundle

95+1=96

Width

21 cm

Length

33 cm

Bundle No.

T0494

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai

Manuscript Beginning

Page - 28, l - 13; śītalāsthāpanam॥ atha vakṣye viśeṣeṇa śītalāsthāpanaṃ param। bhuktimuktipradaṃ caiva putrapautra vivardhanam। grāmavṛddhikaraṃ puṇyaṃ sarvavighna vināśanam। grāme tu nagare caiva paṭṭaṇe kaṭakepi vā।

Manuscript Ending

Page - 31, l - 1; baliprāyaścittārthaṃ yathāśakti aṣṭottaraśataṃ brāhmaṇān bhojayitvā daśadānaṃ brāhmadānaṃ kṛtvā ācāryapūjāṃ viśeṣataḥ ācāryamanasā santoṣya। śītalāṃgīṃ brāhmaṇapūjāṃ viśeṣataḥ bahiḥ pūjācaturtthānāṃ viśeṣataḥ। utsavādi pratiṣṭhānāṃ śaivācāryastu uttamaḥ। iti śītalāpratiṣṭhā saṃpūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_001054

Reuse

License

Cite as

Śītalādevīpratiṣṭhā (Uttarakāraṇa), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373639