Rudrapraśna

Metadata

Bundle No.

T0694

Subject

Kṛṣṇa, Yajurveda

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001448

License

Type

Manuscript

Manuscript No.

T0694a

Title Alternate Script

रुद्रप्रश्न

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

9

Folio Range of Text

1 - 9

Lines per Side

24

Folios in Bundle

76+1=77

Width

21 cm

Length

33 cm

Bundle No.

T0694

Miscellaneous Notes

There is an extra page at the beginning which records the contents of the bundle

Manuscript Beginning

Page - 1, l - 1; hariḥ om। śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥1॥ namaste rudramanyava utota iṣave namaḥ। namaste'stu dhanvane bāhubhyām utate namaḥ॥2॥ yātais.uśśivatamā śivaṃ babhūva te dhanuḥ। śivā śaravyā yā tava tayāno rudra mṛḍaya॥3॥

Manuscript Ending

Page - 9, l - 12; ye te sahasramayutaṃ pāśāmṛtyormatyāya hantave - tān yañjasya māyayā sarvānavayajāmahe। mṛtyave śvāhā। oṃ namo bhagavate rudrāya viṣṇave mṛtyurme pāhi। prāṇānāṃ granthirasi rudro māviśāṃtakaḥ tenānnenāpyāyasva॥ oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ॥ śrīrudraṃ saṃpūrṇaṃ - acirapākkaṃ śinnasvāmisvahastalikhitaṃ॥ śrīśāradāṃbikāyai namaḥ। hariḥ om॥ tamuṣṭuhi yassuṣassudhanvāyo viśvasya kṣayati bheṣajasya - yakṣvāmahesau manusāya rudraṃ namobhirdevamasuraṃ dumasva। ayaṃ me haste bhagavān ayaṃ me bhagavattaraḥ। ayaṃ me viśvabheṣajo yaśyaṃ śivābhimarśinaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001448

Reuse

License

Cite as

Rudrapraśna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374033