Agnimukha

Metadata

Bundle No.

T0694

Subject

Śaiva, Śaivasiddhānta, Agnikārya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001459

License

Type

Manuscript

Manuscript No.

T0694l

Title Alternate Script

अग्निमुख

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

7

Folio Range of Text

46 - 52

Lines per Side

27

Folios in Bundle

76+1=77

Width

21 cm

Length

33 cm

Bundle No.

T0694

Manuscript Beginning

Page - 46, l - 1; agnimukham atha sarvakarmaṇām ādhāravidheḥ purastāttantram। upariṣṭhāttantraṃ ca sarvasādhāraṇamucyate॥ atha purataḥ darbhadvayayukta prādeśamātraṃ svenoddhṛtya avekṣyapañcaprastha sikatā vyāhṛtibhiḥ niyūpya aratrimātraṃ samacaturaśraṃ sthaṇḍilaṃkṛtvā

Manuscript Ending

Page - 52, l - 8; caturgṛhītena - tvamagne vratapā asidevā āmartyeṣvā - tvaṃ yajñeṣvīḍhyaḥ svāhā। agnaye vratapataidaṃ na mama। yadvo vayaṃ pramiṇāma vratāni। viduṣāṃ devā'viduṣṭarāsaḥ। agniṣṭadviśvamāvṛṇāti vidvān yebhirdevāṃṛtubhiḥkalpayāti svāhā। agnaye viduṣa idaṃ na mama। iti purastāt tantraṃ। hariḥ oṃ -

Catalog Entry Status

Complete

Key

transcripts_001459

Reuse

License

Cite as

Agnimukha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374044