Sūryanamaskāramantra

Metadata

Bundle No.

T0694

Subject

Saura, Mantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001461

License

Type

Manuscript

Manuscript No.

T0694n

Title Alternate Script

सूर्यनमस्कारमन्त्र

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

3

Folio Range of Text

69 - 71

Lines per Side

26

Folios in Bundle

76+1=77

Width

21 cm

Length

33 cm

Bundle No.

T0694

Manuscript Beginning

Page - 69, l - 5; avighnam astu। sūryanamaskāram॥ hariḥ om। ācamya prāṇānayamya saṃkalpya - śubhatithau sūryanamaskāraṃ kariṣye। asya śrīsūryanārāyaṇa maṃtrasya kaṇvaputraḥ prassakaṇvaṛṣiḥ anuṣṭup chaṃdaḥ। śrīsūryanārāyaṇo devatā। hrīṃ bījaṃ hrīṃ śaktiḥ। hūṃ kīlakaṃ। mama sūryanārāyaṇa prasādasiddhyarthe jape viniyogaḥ। hrāṃ aṃguṣṭābhyāṃ namaḥ

Manuscript Ending

Page - 71, l - 7; nīlagrīvaṃ virūpākṣaṃ namāmi śivamavyayaṃ। laṃ ityādi। aṃganyāsaṃ dhyānaṃ sūryaṃ sundaraṃ loka - brahmeśānamiva svarūpahṛdayaṃ vande sadā bhāskaram। namaskāraṃ। chāyāsuvarcalāmbāsametasūryanārāyaṇaḥ suprītaḥ suprasannaḥ varado bhavatu। hariḥ oṃ śrīgurubhyo namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001461

Reuse

License

Cite as

Sūryanamaskāramantra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374046