Bhūsūkta

Metadata

Bundle No.

T0694

Subject

Veda, Sūkta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001456

License

Type

Manuscript

Manuscript No.

T0694i

Title Alternate Script

भूसूक्त

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

30 - 31

Lines per Side

27

Folios in Bundle

76+1=77

Width

21 cm

Length

33 cm

Bundle No.

T0694

Manuscript Beginning

Page - 30, l - 19; bhūmir bhūmnā dyaurvariṇāṃtarikṣaṃ mahitvā। upasthete te vyathitesmin nādamannādyāyādadhe। ayaṃ gauḥ praśnirakramīt dasanaṃ mātaraṃ punaḥ। pitaraṃ ca priyaṃ suvaḥ। triṃśaddhāma virājati vākpataṃgāya śiśriye।

Manuscript Ending

Page - 31, l - 20; namo brahmaṇe, namo astvagnaye, namaḥ pṛthivyai, nama oṣadhībhyaḥ। namo vāce, namovācaspateye namoviṣṇave bṛhate karomi। oṃ śāṃtiḥ tiḥ॥ sañcāsiñcāmi yajuṣā prajāmāyurdhanaṃ ca। śivamayaṃ - sarvadhāri nāma saṃvatsaraṃ mīnamāsaṃ śuklapakṣaṃpaurṇamī sthiravāraṃ likhitassamṛddhiḥ। a śinnasvāmi likhitaṃ। śukapurattil samṛddhiḥ। akhilāṇḍeśvaryai namaḥ।

Catalog Entry Status

Complete

Key

transcripts_001456

Reuse

License

Cite as

Bhūsūkta, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374041