Puruṣasūkta

Metadata

Bundle No.

T0694

Subject

Vaidika, Sūkta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001450

License

Type

Manuscript

Manuscript No.

T0694c

Title Alternate Script

पुरुषसूक्त

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

15 - 17

Lines per Side

27

Folios in Bundle

76+1=77

Width

21 cm

Length

33 cm

Bundle No.

T0694

Manuscript Beginning

Page - 15, l - 7; hariḥ oṃ puruṣasūktam॥ sahasraśīrṣā puruṣaḥ। sahasrākṣaḥ sahasrapāt। sa bhūmiṃ viśvatovṛtvā। atyatiṣṭad daśāṃgulam। puruṣa evedaṃ sarvam। yadbhūtaṃ yacca bhavyaṃ। utāmṛtattvasyeśānaḥ। yadannenā tirohati। etāvānasya mahimā। atojyāyāṃśca pūruṣaḥ॥ pādo'sya viśvā bhūtāni। tṛpādasyāmṛtaṃ divi॥

Manuscript Ending

Page - 17, l - 9; namorucāya brāhmaye। ṛtaṃ brāhmaṃ janayantaḥ। devā agre tadabruvan। yastvaivaṃ brāhmaṇo vidyāt। tasya devā asanvaśe। hrīśca te lakṣmīśca patnyau। ahorātre pārśve। nakṣatrāṇi rūpaṃ। aśvinau vyāptam। iṣṭaṃ maniṣāṇa। amuṃ maniṣāṇa। sarvaṃ maniṣāṇa॥

Catalog Entry Status

Complete

Key

transcripts_001450

Reuse

License

Cite as

Puruṣasūkta, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374035