Vicchinnaupāsana

Metadata

Bundle No.

T0694

Subject

Upāsanā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001460

License

Type

Manuscript

Manuscript No.

T0694m

Title Alternate Script

विच्छिन्नौपासन

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

18

Folio Range of Text

52 - 69

Lines per Side

27

Folios in Bundle

76+1=77

Width

21 cm

Length

33 cm

Bundle No.

T0694

Manuscript Beginning

Page - 52, l - 16; - vicchinna aupāsanam - oṃ namaḥ sadase namassadasaspataye namaḥ sakhīnāṃ purogāṇāṃ cakṣuṣe namo dive namaḥ pṛthivyai sapratha sabhāṃ me gopāya - ye ca sabhyāḥ sabhāsadaḥ। tānindriyāvataḥ kuru। sarvamāyurupāsatāṃ

Manuscript Ending

Page - 68, l - 24; samudraṃ vaḥ prahiṇomi akṣitā svāṃ yonimapi gacchataṃ acchidra prajayābhūyāsaṃ māparāse ca matpayaḥ। brahman brahmāsanaṃ namaste brahman brahmaṇe brāhmaṇamudvāsayāmi। gāṃ brāhmaṇebhyaḥ sadakiṣiṇāṃ dadyāt। eṣa ādhāravān davihomaḥ। yatte agne upasthānaṃ āśīrvādaṃ kṛtvā॥ hariḥ oṃ śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_001460

Reuse

License

Cite as

Vicchinnaupāsana, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374045