Āmnāyamantrā
Manuscript No.
T1027c
Title Alternate Script
आम्नायमन्त्रा
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
22
Folio Range of Text
49 - 70
Lines per Side
24
Folios in Bundle
295+4=299
Width
21.5 cm
Length
34.5 cm
Bundle No.
T1027
Other Texts in Bundle
Miscellaneous Notes
For general information about this transcript, see notes on T 1027a. The last two pages (p. 69 - 70) might not be of this text
Text Contents
1.Page 49 - 60.pūrvāmnāya.
2.Page 60 - 68.ūrdhvāmnāya.
3.Page 69 - 70.anuttaravidyāṣoḍaśākṣarīmantra.
See more
Manuscript Beginning
Page - 49, l - 1; śrīgurubhyo namaḥ । śrīnāthādiuddhāraḥ । śrīnāthādigurutrayaṃ gaṇapatiṃ pīṭhatrayaṃ bhairavaṃ siddhebhyo vaśakatrayaṃ padayugaṃ dūtittamaṃ maṇḍalam । vīrādyaṣṭacatuṣkaṣaṣṭinavakaṃ vīrāvadīpaṃ ca kaṃ śrīmanmālinimantrarājasahitaṃ vande gurormaṇḍalam ॥ 1॥ asyārthaḥ - oṃ asya śrīgurumantrasya brahmāṛṣiḥ gāyatrīchandaḥ haṃsarūpiśrīgururdevatā haṃ bījaṃ saḥ śaktiḥ sohaṃ kīlakaṃ śrīguruprasādasiddhyarthe jape viniyogaḥ ।
Manuscript Ending
Page - 70, l - 18; haṃ sthitipūrṇe namaḥ । īṃ mahāsaṃhāriṇikṛśe caṇḍakāli phaṭ । rahasakha phreṃ । mahānākhye anantabhāskari mahācaṇḍayogeśvari pañcamantra- samaṣṭirūpiṇyai । paramāyuṣyakāriṇyai śrīkālasaṃkarṣiṇyai namaḥ । japānte ṛṣyādiṣaḍaṅgadhyānaṃ । pūrvavat । śrīkālasaṃkarṣiṇyambā śrīcaṇḍakālī phaṭ । hasakha phreṃ । makha phreṃ । pa ṅi 7 ralli ॥
Catalog Entry Status
Complete
Key
transcripts_001995
Reuse
License
Cite as
Āmnāyamantrā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374580