Siddhāntadīpikā
Manuscript No.
T1027e
Title Alternate Script
सिद्धान्तदीपिका
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
7
Folio Range of Text
77 - 83
Lines per Side
24
Folios in Bundle
295+4=299
Width
21.5 cm
Length
34.5 cm
Bundle No.
T1027
Other Texts in Bundle
Miscellaneous Notes
For general information about this transcript, see notes on T 1027a
Manuscript Beginning
Page - 77, l - 1; svasti । [siddhāntadīpikā - on the margin] avarṇavigrahaṃ devaṃ varṇavigrahavarjitam । varṇavigrahavaktāraṃ namāmi staumi saṃśraye ॥ 1॥ carācarātmakaṃ viśvamotaprotaṃ ca sarvadā । paśupāśabhidhā yena namastasmai puradviṣe ॥ 2 ॥ iha tāvajjātikulādyabhimānāspadami- daṃ sthūladeham । pṛthivyaptejovā- yvākāśānāṃ samavāyaḥ । tatra prāktanapuṇyapāpānukūlam । brāhmaṇyadivarṇāśca ।
Manuscript Ending
Page - 83, l - 1; ato hetorayamaśuddhādhvetyabhidhīyate । atra māyeyabaindavapāśāvāgantukau । kāmyapāśastu pravāhānādibhogavāsanaḥ । āṇavapāśastu kūṭasthānādiḥ । svapākānte parameśvaraprasādātmikayā dīkṣayā nivartyaḥ । kāmyapāśo vijñānayogasaṃnyāsairvā bhogena vā kṣīyate । ete jñānādayaḥ śāstradvārātsaṃpadyante । śrīḥ śrīḥ । iti sidhāntadīpikā samāptaṃ bhūyāt ।
Catalog Entry Status
Complete
Key
transcripts_001997
Reuse
License
Cite as
Siddhāntadīpikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374582