Siddhāntadīpikā

Metadata

Bundle No.

T1027

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001997

License

Type

Manuscript

Manuscript No.

T1027e

Title Alternate Script

सिद्धान्तदीपिका

Author of Text

Sarvātmaśambhu

Author of Text Alternate Script

सर्वात्मशम्भु

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

7

Folio Range of Text

77 - 83

Lines per Side

24

Folios in Bundle

295+4=299

Width

21.5 cm

Length

34.5 cm

Bundle No.

T1027

Miscellaneous Notes

For general information about this transcript, see notes on T 1027a

Manuscript Beginning

Page - 77, l - 1; svasti । [siddhāntadīpikā - on the margin] avarṇavigrahaṃ devaṃ varṇavigrahavarjitam । varṇavigrahavaktāraṃ namāmi staumi saṃśraye ॥ 1॥ carācarātmakaṃ viśvamotaprotaṃ ca sarvadā । paśupāśabhidhā yena namastasmai puradviṣe ॥ 2 ॥ iha tāvajjātikulādyabhimānāspadami- daṃ sthūladeham । pṛthivyaptejovā- yvākāśānāṃ samavāyaḥ । tatra prāktanapuṇyapāpānukūlam । brāhmaṇyadivarṇāśca ।

Manuscript Ending

Page - 83, l - 1; ato hetorayamaśuddhādhvetyabhidhīyate । atra māyeyabaindavapāśāvāgantukau । kāmyapāśastu pravāhānādibhogavāsanaḥ । āṇavapāśastu kūṭasthānādiḥ । svapākānte parameśvaraprasādātmikayā dīkṣayā nivartyaḥ । kāmyapāśo vijñānayogasaṃnyāsairvā bhogena vā kṣīyate । ete jñānādayaḥ śāstradvārātsaṃpadyante । śrīḥ śrīḥ । iti sidhāntadīpikā samāptaṃ bhūyāt ।

Catalog Entry Status

Complete

Key

transcripts_001997

Reuse

License

Cite as

Siddhāntadīpikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374582