Kaulārṇava

Metadata

Bundle No.

T1027

Subject

Śākta, Tantra [Kaula]

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002000

License

Type

Manuscript

Manuscript No.

T1027h

Title Alternate Script

कौलार्णव

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

295

Folio Range of Text

101 - 281

No. of Divisions in Text

17

Range of Divisions in Text

1 - 17

Title of Divisions in Text

ullāsa

Lines per Side

24

Folios in Bundle

295+4=299

Width

21.5 cm

Length

34.5 cm

Bundle No.

T1027

Miscellaneous Notes

For general information on this transcript, see notes on T 1027a

Text Contents

1.Page 101 - 113.jīvasthitikathanam - prathamollāsaḥ.
2.Page 113 - 126.kulamāhātmyakathana- dvitīyollāsaḥ.
3.Page 127 - 137.ūrdhvāmnāyamantravarṇana - tṛtīyollāsaḥ.
4.Page 137 - 148.mantroddhāra - caturthollāsaḥ.
5.Page 148 - 158.kuladravyakathana - pañcamollāsaḥ.
6.Page 158 - 168.pūjālakṣaṇa - ṣaṣṭhollāsaḥ.
7.Page 168 - 178.vaṭukādipūjātattvatrayakathana - saptamollāsaḥ.
8.Page 178 - 188.tattvatrayādi ullāsakrama - aṣṭamollāsaḥ.
9.Page 188 - 198.yogādikathana - navamollāsaḥ.
10.Page 199 - 209.viśeṣadivasapūjākathana - daśamollāsaḥ.
11.Page 209 - 218.kulācāravidhi - ekādaśollāsaḥ.
12.Page 219 - 229.pādukādikathana - dvādaśollāsaḥ.
13.Page 230 - 241.guruśiṣyalakṣaṇa - trayodaśollāsaḥ.
14.Page 241 - 250.dīkṣābhedakathana - caturdaśollāsaḥ.
15.Page 251 - 260.puraścaraṇavidhāna - pañcadaśollāsaḥ.
16.Page 261 - 272.kāmyakarmakathana - ṣoḍaśollāsaḥ.
17.Page 272 - 281.gurunāmavāsanādikathana - saptadaśollāsaḥ.
See more

Manuscript Beginning

Page - 101, l - 1; śrīgurubhyo namaḥ। guruṃ gaṇapatiṃ durgāṃ vaṭukaṃ śivamacyutam । brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye । anādyāyākhilādyāyā māpine gatamāyine ॥ arūpāya virūpāya śivāya gurave namaḥ ॥ parāprāsādamantrodyatsaccidā- nandatejase ।agnīṣomasvarūpāya sāmbikāya namonamaḥ ॥

Manuscript Ending

Page - 280, l - 15; nāputrāya pravaktavyaṃ nāśiṣyāya kadācana। snehāllobhābhayātprājñāmattatkiñcinmayoditam । sādhakānāṃ hitārthāya bhuktimuktiphalaiṣiṇām । yastvordhvāmnāyamāhātmyaṃ paṭhecchrīcakrasannidhau ॥ bhaktyā paramayā devī yaḥ śṛṇoti hi kaulikaḥ । vratadānatapastīrthayajñadevārca- nādiṣu । tatphalaṃ koṭiguṇitaṃ labhatertha na saṃśayaḥ । tatsannidhau sannivasennātrakāryā vicāraṇā ॥ śloka 130॥ iti śrīkulārṇave mahārahasye sarvāgamottame sapādalakṣagranthasāre īśvarapārvatīsaṃvāde pañcamakāṇḍe gurunāmavāsanādikathanaṃ nāma saptadaśollāsaḥ ॥ 17 ॥ samāptaḥ ॥ śrīsāmbaśivārpaṇam astu । śrī śrī śrī ॥ śrīgurudevatārpaṇamastu । iti te kathitaṃ devi gurunāmādivāsanam । samāsena kuleśāni kiṃbhūyaḥ śrotumicchasi ॥

Catalog Entry Status

Complete

Key

transcripts_002000

Reuse

License

Cite as

Kaulārṇava, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374585