Tripurādvādaśabheda [Dvādaśaśrīvidyāmantrā] - Mahālakṣmīratnakośe
Manuscript No.
T1027d
Title Alternate Script
त्रिपुराद्वादशभेद [द्वादशश्रीविद्यामन्त्रा] - महालक्ष्मीरत्नकोशे
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
6
Folio Range of Text
71 - 76
Lines per Side
24
Folios in Bundle
295+4=299
Width
21.5 cm
Length
34.5 cm
Bundle No.
T1027
Other Texts in Bundle
Miscellaneous Notes
For general information about this transcript, see notes on T 1027a
Manuscript Beginning
Page - 71, l - 1; svasti । atha prasiddhaśrīvidyāpañcadaśākṣa- rīmantraprasaṅgāt । upāsakānāṃ bhedena dvādaśavidhaśrīvidyāma- ntrāśca śāstrāntaroktaprakāreṇa likhyate ॥ prathamaṃ tadupāsakānāṃ nāmāni likhyante - manuṃ candraṃ kuveraṃ ca lopāmudrāṃ ca manmatham । agastyaṃ nandikeśaṃ ca sūryaṃ viṣṇuṃ ca ṣaṇmukham । śivadurvāsājāto kramāṃ te samarcayet । ityete upāsakāḥ । atha krameṇa mantroddhāraślokāḥ likhyante - madanaṃ śivaśaktiṃ ca bindumālini saṃsthitam । aindrasthaṃ bhuvaneśīṃ ca vāgbhavaṃ prathamaṃ bhavet ।
Manuscript Ending
Page - 76, l - 12; madanaṃ śaktiyuktaṃ ca turīyaṃ laharīyutam । śivaṃ madanaghoṣaṃ ca laharīsaṃyutātmakam । cāndraṃ mādanasaṃghoṣaṃ laharīsaṃyutaṃ bhavet । evaṃ .... ma manuṃ vidyāt dūrvāsonuṣthitaṃ bhavet । asyārthaḥ - madanaḥ । ka । śaktiḥ । e । turīyaṃ । ī । laharīyugaṃ lkāraśca hrīkāraśca॥ 1॥ śivo । ha । madanaḥ । ka । ghoṣo । ha । laharīsaṃyutātmakaṃ । la?ikāraśca hrīṃkāraśca ॥ 2॥ candraḥ । sa । madanaḥ । ka । ghoṣo । ha । laharīsaṃyutaṃ । ikāraśca । hrīṃkāraśca । iyaṃ durvāsopāsitā vidyā । pañcadaśārṇoyaṃ mantraḥ ॥ 12 ॥ iti śrīśivapārvatīsaṃvāde mahālakṣmīratnakośe tripurādvādaśabhedaḥ samāptaḥ । śrītripurārpaṇamastu॥ śrī ॥
Catalog Entry Status
Complete
Key
transcripts_001996
Reuse
License
Cite as
Tripurādvādaśabheda [Dvādaśaśrīvidyāmantrā] - Mahālakṣmīratnakośe,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374581