Pañcīkaraṇa, Pañcīkaraṇaviveka
Manuscript No.
T1027f
Title Alternate Script
पञ्चीकरण, पञ्चीकरणविवेक
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
8
Folio Range of Text
83 - 90
Lines per Side
24
Folios in Bundle
295+4=299
Width
21.5 cm
Length
34.5 cm
Bundle No.
T1027
Other Texts in Bundle
Miscellaneous Notes
For general information about this transcript, see notes on T 1027a
Text Contents
1.Page 83 - 86.pañcīkaraṇa.
2.Page 86 - 90.pañcīkaraṇaviveka - of śaṅkarācārya.
See more
Manuscript Beginning
Page - 83, l - 8; svasti । sacchabdavācyamavidyāśabalaṃ brahma । brahmaṇo vyaktam । vyaktānmahat । mahatohaṃkāraḥ । sa trividhāḥ । sa ca sattvarajastamākhya eva । tāmasāhaṃkārātpañcatanmātr- āṇi jāyante । pañcatanmātrebhyaḥ pañcamahābhūtāni utpadyante । tāni ca - ākāśaḥ, vāyustejaḥ āpaḥ pathvī ।
Manuscript Ending
Page - 90, l - 10; evaṃ viśiṣṭheṣu kāraṇeṣu draṣṭavyam । evaṃ caturviṃśatitattvāni । tebhyaḥ paraṃ kuṭasthṃ ātmatattvaṃ vivicyate । yo jānāti somṛtatvāya kalpate । tarati śokamātmaviditi śruteḥ । pañcaviṃśatitattvajño yatra kutrāśrame vaset । jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ । kṣetra kṣetra[jña] yorjñānaṃ etajjñānaṃ mameti ca । [iti]bhagavadvacanāt ॥ iti śrīmatparamahaṃsaparivrājakācā- ryaśrīmacchaṃkarapāda-[acārya]viracitaḥ pañcīkaraṇavivekaḥ samāpataḥ । śrīgurudevatārpaṇamastu ।śrī śrī śrī॥
Catalog Entry Status
Complete
Key
transcripts_001998
Reuse
License
Cite as
Pañcīkaraṇa, Pañcīkaraṇaviveka,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374583