Pañcīkaraṇa, Pañcīkaraṇaviveka

Metadata

Bundle No.

T1027

Subject

Vedānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001998

License

Type

Manuscript

Manuscript No.

T1027f

Title Alternate Script

पञ्चीकरण, पञ्चीकरणविवेक

Author of Text

Śaṅkarācārya

Author of Text Alternate Script

शङ्कराचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

8

Folio Range of Text

83 - 90

Lines per Side

24

Folios in Bundle

295+4=299

Width

21.5 cm

Length

34.5 cm

Bundle No.

T1027

Miscellaneous Notes

For general information about this transcript, see notes on T 1027a

Text Contents

1.Page 83 - 86.pañcīkaraṇa.
2.Page 86 - 90.pañcīkaraṇaviveka - of śaṅkarācārya.
See more

Manuscript Beginning

Page - 83, l - 8; svasti । sacchabdavācyamavidyāśabalaṃ brahma । brahmaṇo vyaktam । vyaktānmahat । mahatohaṃkāraḥ । sa trividhāḥ । sa ca sattvarajastamākhya eva । tāmasāhaṃkārātpañcatanmātr- āṇi jāyante । pañcatanmātrebhyaḥ pañcamahābhūtāni utpadyante । tāni ca - ākāśaḥ, vāyustejaḥ āpaḥ pathvī ।

Manuscript Ending

Page - 90, l - 10; evaṃ viśiṣṭheṣu kāraṇeṣu draṣṭavyam । evaṃ caturviṃśatitattvāni । tebhyaḥ paraṃ kuṭasthṃ ātmatattvaṃ vivicyate । yo jānāti somṛtatvāya kalpate । tarati śokamātmaviditi śruteḥ । pañcaviṃśatitattvajño yatra kutrāśrame vaset । jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ । kṣetra kṣetra[jña] yorjñānaṃ etajjñānaṃ mameti ca । [iti]bhagavadvacanāt ॥ iti śrīmatparamahaṃsaparivrājakācā- ryaśrīmacchaṃkarapāda-[acārya]viracitaḥ pañcīkaraṇavivekaḥ samāpataḥ । śrīgurudevatārpaṇamastu ।śrī śrī śrī॥

Catalog Entry Status

Complete

Key

transcripts_001998

Reuse

License

Cite as

Pañcīkaraṇa, Pañcīkaraṇaviveka, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374583