Kāmikamahātantra
Manuscript No.
T0348c
Title Alternate Script
कामिकमहातन्त्र
Uniform Title
Kāmika
Subject Description
Language
Script
Scribe
S. Nataraja Sastri
Date of Manuscript
08/08/1969
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
17
Folio Range of Text
192 - 199, 205 - 213
Lines per Side
20
Folios in Bundle
415
Width
21 cm
Length
33 cm
Bundle No.
T0348
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. It only contains a few paṭalas of the kāmikamahātantra
Manuscript Beginning
Page - 192, l - 1; ॥oṃ śivāya namaḥ॥ ॥atha mahābhiṣeka vidhiḥ॥ ataḥparaṃ pravakṣyāmi mahābhiṣekārcanaṃ param। dharmakāmārtha mokṣāṇāṃ śāntikaṃ pauṣṭikaṃ tathā। āyuśśrīkīrti jayadā vyādhināśaṃ ripukṣayam। grāmaṛddhikaraṃ proktaṃ sarvopadravanāśanam।
Manuscript Ending
Page - 213, l - 7; yāmyāyāṃ dharmakoṇaṃ ca nairṛtyāṃ ravikoṇam। vāruṇyāmanukoṇaṃ vā vāyavyāṃ ṣoḍaśaṃ bhavet। saumyāyāṃ smṛtikoṇaṃ ca aiśānyāṃ dviguṇaṃ bhavet। rajanaṃ śaṅkhacūrṇaṃ ca iṣṭakāyāṃ pṛthakpṛthak। ॥ śivāya namaḥ॥ kāmikākhye mahātantre praveśavidhi paṭalaḥ॥
BIbliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
Key
transcripts_000672
Reuse
License
Cite as
Kāmikamahātantra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373257