Kāmikamahātantra

Metadata

Bundle No.

T0348

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000672

License

Type

Manuscript

Manuscript No.

T0348c

Title Alternate Script

कामिकमहातन्त्र

Uniform Title

Kāmika

Subject Description

Language

Script

Scribe

S. Nataraja Sastri

Date of Manuscript

08/08/1969

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

17

Folio Range of Text

192 - 199, 205 - 213

Lines per Side

20

Folios in Bundle

415

Width

21 cm

Length

33 cm

Bundle No.

T0348

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. It only contains a few paṭalas of the kāmikamahātantra

Manuscript Beginning

Page - 192, l - 1; ॥oṃ śivāya namaḥ॥ ॥atha mahābhiṣeka vidhiḥ॥ ataḥparaṃ pravakṣyāmi mahābhiṣekārcanaṃ param। dharmakāmārtha mokṣāṇāṃ śāntikaṃ pauṣṭikaṃ tathā। āyuśśrīkīrti jayadā vyādhināśaṃ ripukṣayam। grāmaṛddhikaraṃ proktaṃ sarvopadravanāśanam।

Manuscript Ending

Page - 213, l - 7; yāmyāyāṃ dharmakoṇaṃ ca nairṛtyāṃ ravikoṇam। vāruṇyāmanukoṇaṃ vā vāyavyāṃ ṣoḍaśaṃ bhavet। saumyāyāṃ smṛtikoṇaṃ ca aiśānyāṃ dviguṇaṃ bhavet। rajanaṃ śaṅkhacūrṇaṃ ca iṣṭakāyāṃ pṛthakpṛthak। ॥ śivāya namaḥ॥ kāmikākhye mahātantre praveśavidhi paṭalaḥ॥

BIbliography

1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916

Catalog Entry Status

Complete

Key

transcripts_000672

Reuse

License

Cite as

Kāmikamahātantra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373257