Aṃśumāntantra

Metadata

Bundle No.

T0348

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000679

License

Type

Manuscript

Manuscript No.

T0348j

Title Alternate Script

अंशुमान्तन्त्र

Uniform Title

Aṃśumat

Language

Script

Scribe

S. Nataraja Sastri

Date of Manuscript

08/08/1969

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

6

Folio Range of Text

246 - 251

Lines per Side

20

Folios in Bundle

415

Width

21 cm

Length

33 cm

Bundle No.

T0348

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai

Manuscript Beginning

Page - 246, l - 1; ॥atha uḍupotsavavidhiḥ॥ ataḥparaṃ pravakṣyāmi uḍupotsavavidhikramam। jayadaṃ puṣṭidaṃ caiva lokadurbhikṣanāśanam। sarvapāpaharaṃ puṇyaṃ sarvaduḥkhanivāraṇam। āyuśśrīkīrtijayadaṃ vyādhināśaṃ ripukṣayam। putrapautrādisandhiṃ ca dharmādīnāṃ ca vardhanam।

Manuscript Ending

Page - 251, l - 12; deśikaṃ tvadhidevajñaṃ vastrahemāṅgulīyakaiḥ। santoṣya pāyasānyāya tantukumbhābhiṣecayet। devakumbhābhiṣekaṃ ca mantrānnaṃ ca nivedayet। kriyāsampūrṇa tatkuryāt pūjāṃ samyak samācaret। evaṃ yaḥkurute martyaḥ sa puṇyāṃ gatimāpnuyāt। iti aṃśumāntantre kriyāpāde uḍupotsavavidhi paṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000679

Reuse

License

Cite as

Aṃśumāntantra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373264