Prakīrṇaviṣaya

Metadata

Bundle No.

T0348

Subject

Śaiva, Śaivasiddhānta, Prakīrṇaviṣaya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000684

License

Type

Manuscript

Manuscript No.

T0348o

Title Alternate Script

प्रकीर्णविषय

Language

Script

Scribe

S. Nataraja Sastri

Date of Manuscript

08/08/1969

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

74

Folio Range of Text

296 - 368

Lines per Side

20

Folios in Bundle

415

Width

21 cm

Length

33 cm

Bundle No.

T0348

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. This text contains various dhyānaślokas and mantras

Manuscript Beginning

Page - 296, l - 1; ॥atha - - - vidhiḥ॥ sure(rā) māṃsantu rudhiraṃ śvānakukuṭagardabham। nare pakṣi mṛte jāte nare mūtre tu puruṣake (naramūtrapurīṣake) ṛtustrīcoracaivāpāda(ta)ke vā tathaiva ca। gopurābhyantaraṃ bahniśāntihomaṃ samācaret। ālayaṃ tu prakartavyaṃ punassaṃ prokṣaṇaṃ tathā। mūrtihomaṃ tataḥ kṛtvā aghorāstraṃ śataṃ japet।

Manuscript Ending

Page - 368, l - 8; śikhādigalaparyantaṃ śivatatvaṃ tathaiva ca। galādinābhiparyantam ātmatatvaṃ tathaiva ca। nābhyādipādaparyantaṃ vidyātatvaṃ tathaiva ca। tamantratrayenaiva dehaśuddhiṃ tataḥ param॥ ॥ tattvaṃ trividham॥ ॥ proktaṃ ṣaṭtriṃśat tatvasaṃyuktam॥

Catalog Entry Status

Complete

Key

transcripts_000684

Reuse

License

Cite as

Prakīrṇaviṣaya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373269