Prakīrṇaviṣaya
Manuscript No.
T0348o
Title Alternate Script
प्रकीर्णविषय
Subject Description
Language
Script
Scribe
S. Nataraja Sastri
Date of Manuscript
08/08/1969
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
74
Folio Range of Text
296 - 368
Lines per Side
20
Folios in Bundle
415
Width
21 cm
Length
33 cm
Bundle No.
T0348
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. This text contains various dhyānaślokas and mantras
Manuscript Beginning
Page - 296, l - 1; ॥atha - - - vidhiḥ॥ sure(rā) māṃsantu rudhiraṃ śvānakukuṭagardabham। nare pakṣi mṛte jāte nare mūtre tu puruṣake (naramūtrapurīṣake) ṛtustrīcoracaivāpāda(ta)ke vā tathaiva ca। gopurābhyantaraṃ bahniśāntihomaṃ samācaret। ālayaṃ tu prakartavyaṃ punassaṃ prokṣaṇaṃ tathā। mūrtihomaṃ tataḥ kṛtvā aghorāstraṃ śataṃ japet।
Manuscript Ending
Page - 368, l - 8; śikhādigalaparyantaṃ śivatatvaṃ tathaiva ca। galādinābhiparyantam ātmatatvaṃ tathaiva ca। nābhyādipādaparyantaṃ vidyātatvaṃ tathaiva ca। tamantratrayenaiva dehaśuddhiṃ tataḥ param॥ ॥ tattvaṃ trividham॥ ॥ proktaṃ ṣaṭtriṃśat tatvasaṃyuktam॥
Catalog Entry Status
Complete
Key
transcripts_000684
Reuse
License
Cite as
Prakīrṇaviṣaya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373269