Bhīmasaṃhitā

Metadata

Bundle No.

T0348

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000673

License

Type

Manuscript

Manuscript No.

T0348d

Title Alternate Script

भीमसंहिता

Subject Description

Language

Script

Scribe

S. Nataraja Sastri

Date of Manuscript

08/08/1969

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

5

Folio Range of Text

200 - 204

Lines per Side

20

Folios in Bundle

415

Width

21 cm

Length

33 cm

Bundle No.

T0348

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. This is a fragment of the Bhīmasaṃhitā on śāntihomavidhi

Manuscript Beginning

Page - 200, l - 1; ॥hariḥ om॥ ॥atha śāntihomavidhiḥ॥ maṇṭape tu śubhāyāmagnau vā pūrvavartmanā। tanmadhye kuṇḍamāpādya vṛttahastamitaṃ yathā।śilpināṃ ca visṛjyātha puṇyāhaṃ prokṣaṇaṃ nayet। devaṃ saṃśodhya vidhinā āvṛtā pratyahaṃ nayet।gandhādyai puṣkalairiṣṭvā homakarmasamācaret।

Manuscript Ending

Page - 204, l - 3; kumbhādidevaṃ vibhājyātha dvādaśānte niyojayet। tatastatpānīyai prokṣayedabhitat tadastatāḥ। home vā samidājyānnaiḥ kumbhasaṃsnapanaṃ vinā। kartavyaśāntihomeyaṃ śāntidukta dinasaṃkhyayā। iti bhīmasaṃhitāyāṃ pratiṣṭhātantre kriyāpāde śāntihomavidhi paṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000673

Reuse

License

Cite as

Bhīmasaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373258