Bhīmasaṃhitā
Manuscript No.
T0348d
Title Alternate Script
भीमसंहिता
Subject Description
Language
Script
Scribe
S. Nataraja Sastri
Date of Manuscript
08/08/1969
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
5
Folio Range of Text
200 - 204
Lines per Side
20
Folios in Bundle
415
Width
21 cm
Length
33 cm
Bundle No.
T0348
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. This is a fragment of the Bhīmasaṃhitā on śāntihomavidhi
Manuscript Beginning
Page - 200, l - 1; ॥hariḥ om॥ ॥atha śāntihomavidhiḥ॥ maṇṭape tu śubhāyāmagnau vā pūrvavartmanā। tanmadhye kuṇḍamāpādya vṛttahastamitaṃ yathā।śilpināṃ ca visṛjyātha puṇyāhaṃ prokṣaṇaṃ nayet। devaṃ saṃśodhya vidhinā āvṛtā pratyahaṃ nayet।gandhādyai puṣkalairiṣṭvā homakarmasamācaret।
Manuscript Ending
Page - 204, l - 3; kumbhādidevaṃ vibhājyātha dvādaśānte niyojayet। tatastatpānīyai prokṣayedabhitat tadastatāḥ। home vā samidājyānnaiḥ kumbhasaṃsnapanaṃ vinā। kartavyaśāntihomeyaṃ śāntidukta dinasaṃkhyayā। iti bhīmasaṃhitāyāṃ pratiṣṭhātantre kriyāpāde śāntihomavidhi paṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000673
Reuse
License
Cite as
Bhīmasaṃhitā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373258