Rauravamahātantra (Navarātripūjāvidhipaṭala)

Metadata

Bundle No.

T0348

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000685

License

Type

Manuscript

Manuscript No.

T0348p

Title Alternate Script

रौरवमहातन्त्र (नवरात्रिपूजाविधिपटल)

Uniform Title

Raurava

Language

Script

Scribe

S. Nataraja Sastri

Date of Manuscript

08/08/1969

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

369 - 372

No. of Divisions in Text

1

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

415

Width

21 cm

Length

33 cm

Bundle No.

T0348

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai

Manuscript Beginning

Page - 369, l - 1; ॥atha navarātri(pūjanam)kalpam॥ athātaḥ saṃpravakṣyāmi navarātriṃ prapūjayet। ārdrāyāmāsakarmaṃ tu kṛṣṇapakṣe tu pūjayet। ārambhaṃ prathamāyāṃ tu navarātriṃ prapūjayet। taddine yajamānaṃ tu upavāsaṃ tu kārayet। rakṣābandhanakarmaṃ tu deśikaṃ kārayedbudhā। durgāyāṃ madhyame sthāpya vāmapārśve sarasvatī।

Manuscript Ending

Page - 372, l - 1; devaṃ devīṃ tu tasthātithyante tu samābudhāḥ। sarasvatīṃ prapūjyātha dhūpadīpaṃ viśeṣataḥ। nānāyudhāṃ tu saṃgrāhya dhārayettu viśeṣataḥ। nānādoṣasamaṃ kṛtvā nānādoṣaṃ na vidyate। kriyāsampūjya tatkuryāt kriyādoṣaṃ na vidyate। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। iti rauravākhye mahātantre kriyāpāde navarātripūjāvidhi paṭalaḥ॥

BIbliography

Printed under the title: rauravāgama, vols. I II III, ed. N. R. Bhatt, PIFI No. 18, Pondicherry, IFI, 1961 1985 1988

Catalog Entry Status

Complete

Key

transcripts_000685

Reuse

License

Cite as

Rauravamahātantra (Navarātripūjāvidhipaṭala), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373270