Rauravamahātantra (Navarātripūjāvidhipaṭala)
Manuscript No.
T0348p
Title Alternate Script
रौरवमहातन्त्र (नवरात्रिपूजाविधिपटल)
Uniform Title
Raurava
Subject Description
Language
Script
Scribe
S. Nataraja Sastri
Date of Manuscript
08/08/1969
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
369 - 372
No. of Divisions in Text
1
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
415
Width
21 cm
Length
33 cm
Bundle No.
T0348
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai
Manuscript Beginning
Page - 369, l - 1; ॥atha navarātri(pūjanam)kalpam॥ athātaḥ saṃpravakṣyāmi navarātriṃ prapūjayet। ārdrāyāmāsakarmaṃ tu kṛṣṇapakṣe tu pūjayet। ārambhaṃ prathamāyāṃ tu navarātriṃ prapūjayet। taddine yajamānaṃ tu upavāsaṃ tu kārayet। rakṣābandhanakarmaṃ tu deśikaṃ kārayedbudhā। durgāyāṃ madhyame sthāpya vāmapārśve sarasvatī।
Manuscript Ending
Page - 372, l - 1; devaṃ devīṃ tu tasthātithyante tu samābudhāḥ। sarasvatīṃ prapūjyātha dhūpadīpaṃ viśeṣataḥ। nānāyudhāṃ tu saṃgrāhya dhārayettu viśeṣataḥ। nānādoṣasamaṃ kṛtvā nānādoṣaṃ na vidyate। kriyāsampūjya tatkuryāt kriyādoṣaṃ na vidyate। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। iti rauravākhye mahātantre kriyāpāde navarātripūjāvidhi paṭalaḥ॥
BIbliography
Printed under the title: rauravāgama, vols. I II III, ed. N. R. Bhatt, PIFI No. 18, Pondicherry, IFI, 1961 1985 1988
Catalog Entry Status
Complete
Key
transcripts_000685
Reuse
License
Cite as
Rauravamahātantra (Navarātripūjāvidhipaṭala),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373270