Śivarātrinirṇaya
Manuscript No.
T0348q
Title Alternate Script
शिवरात्रिनिर्णय
Subject Description
Language
Script
Scribe
S. Nataraja Sastri
Date of Manuscript
08/08/1969
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
373 - 376
Lines per Side
20
Folios in Bundle
415
Width
21 cm
Length
33 cm
Bundle No.
T0348
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. This text contains various verses on the subject of the śivarātrinirṇaya from Purāṇas and āgamas
Manuscript Beginning
Page - 373, l - 1; ॥atha śivarātrinirṇayaḥ॥ māghe kṛṣṇacaturdaśyāṃ viśeṣamadhunocyate। rātrau caturdaśīyuktamuttamaṃ śivarātrikam। trayodaśyāmamāvāsyāṃ sammiśre tu caturdaśīm। caturdaśyādhikaṃ rātrau śivarātriṃ tu pūjayet।
Manuscript Ending
Page - 376, l - 6; śivarātririti khyātā sā rātrī śaṅkarapriyā। upoṣyāsurasaṃyuktā śivarātrau viśeṣataḥ। prabhāte pāraṇaṃ kuryāt caturdaśuāṃ na doṣakṛt। yadṛtaṃ caritaṃ devīṃ tithipradhānameva ca। tithyante pāraṇaṃ kuryāt dvināḍī ca caturdaśī। iti sakalāgamapurāṇe(ṣu) śivarātrinirṇaya vidhānena śivapūjāvi(dhiḥ) samāptam॥
Catalog Entry Status
Complete
Key
transcripts_000686
Reuse
License
Cite as
Śivarātrinirṇaya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373271