Gaurīpañcāvaraṇa
Manuscript No.
T0348t
Title Alternate Script
गौरीपञ्चावरण
Language
Script
Scribe
S. Nataraja Sastri
Date of Manuscript
08/08/1969
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
10
Folio Range of Text
381 - 390
Lines per Side
20
Folios in Bundle
415
Width
21 cm
Length
33 cm
Bundle No.
T0348
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai
Manuscript Beginning
Page - 381, l - 1; ॥gaurīpañcāvaraṇam॥ prathamāvaraṇam - pūrve - oṃ hāṃ hrīṃ vāmāyine namaḥ। agne - oṃ hāṃ hrīṃ jyeṣṭhāyai namaḥ। dakṣiṇe - oṃ hāṃ hrīṃ raudriyai namaḥ। nirṛti - oṃ hrīṃ kāLyai namaḥ। vāruṇe - oṃ hāṃ hrīṃ kalavikaraṇyai namaḥ। some - oṃ hāṃ hrīṃ balapramathanyai namaḥ।
Manuscript Ending
Page - 390, l - 3; oṃ hāṃ vikṛtāya namaḥ। oṃ hāṃ cakrāya namaḥ। oṃ mahātmyai namaḥ। oṃ maṅgalātmāya namaḥ। ॥ tīrthamahimai(mā)॥ pañcāvaraṇamarcayet - anantādyā dalāgreṣu pīṭhakaṇṭhe gaṇeśvarā। pīṭhapāde tu lokeśā daśāstrāṇāṃ śilopari। iti kramādi pañcāsana pañcāvaraṇaṃ sampūrṇam॥ gaṅgāsindhusarasvatī ca yamunā godāvarīni(na)rmadā kāverīsarayū(yu)rmahendratanayā cammaṇhati(tī) veṇikā। citrāvegavatī rayāca yuvatī tāmrajayaṃ gaṇḍakī puṇyāḥ pūrṇajalā samudrasahitāḥ kurvantu me maṅgalam॥ jalena paṅkasaṃyuktaṃ jalenaiva tu śuddhyati। dīpasya dīpaśuddhissyāt vajraṃ vajrasya śuddhyati॥
Catalog Entry Status
Complete
Key
transcripts_000689
Reuse
License
Cite as
Gaurīpañcāvaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373274