Gaurīpañcāvaraṇa

Metadata

Bundle No.

T0348

Subject

Śākta, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000689

License

Type

Manuscript

Manuscript No.

T0348t

Title Alternate Script

गौरीपञ्चावरण

Subject Description

Language

Script

Scribe

S. Nataraja Sastri

Date of Manuscript

08/08/1969

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

10

Folio Range of Text

381 - 390

Lines per Side

20

Folios in Bundle

415

Width

21 cm

Length

33 cm

Bundle No.

T0348

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai

Manuscript Beginning

Page - 381, l - 1; ॥gaurīpañcāvaraṇam॥ prathamāvaraṇam - pūrve - oṃ hāṃ hrīṃ vāmāyine namaḥ। agne - oṃ hāṃ hrīṃ jyeṣṭhāyai namaḥ। dakṣiṇe - oṃ hāṃ hrīṃ raudriyai namaḥ। nirṛti - oṃ hrīṃ kāLyai namaḥ। vāruṇe - oṃ hāṃ hrīṃ kalavikaraṇyai namaḥ। some - oṃ hāṃ hrīṃ balapramathanyai namaḥ।

Manuscript Ending

Page - 390, l - 3; oṃ hāṃ vikṛtāya namaḥ। oṃ hāṃ cakrāya namaḥ। oṃ mahātmyai namaḥ। oṃ maṅgalātmāya namaḥ। ॥ tīrthamahimai(mā)॥ pañcāvaraṇamarcayet - anantādyā dalāgreṣu pīṭhakaṇṭhe gaṇeśvarā। pīṭhapāde tu lokeśā daśāstrāṇāṃ śilopari। iti kramādi pañcāsana pañcāvaraṇaṃ sampūrṇam॥ gaṅgāsindhusarasvatī ca yamunā godāvarīni(na)rmadā kāverīsarayū(yu)rmahendratanayā cammaṇhati(tī) veṇikā। citrāvegavatī rayāca yuvatī tāmrajayaṃ gaṇḍakī puṇyāḥ pūrṇajalā samudrasahitāḥ kurvantu me maṅgalam॥ jalena paṅkasaṃyuktaṃ jalenaiva tu śuddhyati। dīpasya dīpaśuddhissyāt vajraṃ vajrasya śuddhyati॥

Catalog Entry Status

Complete

Key

transcripts_000689

Reuse

License

Cite as

Gaurīpañcāvaraṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373274