[Āgamaviṣaya]
Manuscript No.
T1134b
Title Alternate Script
[आगमविषय]
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
20
Folio Range of Text
25 - 44
Lines per Side
22
Folios in Bundle
493+1=494
Width
21 cm
Length
34 cm
Bundle No.
T1134
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1134a. This text is a compilation of various vidhi-s from different mūlāgama-s and upāgama-s, they are: ajitāgama, sukṣmāgama, vātulottara, santānasaṃhitā, mataṅgapārameśvara etc
Text Contents
1.Page 25 - 31.karṣaṇavidhi.
2.Page 32 - 33.avimuktāntyeṣṭividhi.
3.Page 34 - 35.tīrthapuṇyavidhi.
4.Page 35 - 36.rathoddhāralakṣaṇavidhi,tīrthasunirṇayavidhi, mahāprāyaścitta.
5.Page 37.utsavavāstuśāntidhi.
6.Page 37 - 38.tridoṣanirṇayavidhi.
7.Page 38 - 44.vāstuhomavidhi.
See more
Manuscript Beginning
Page - 25, l - 1; 16; pitāmahovāca - karṣaṇaṃ kīdṛśaṃ deva vāstulakṣaṇameva ca । etatsarvaṃ samāsena brūhi me parameśvara । īśvarovāca - karṣaṇasya vidhiṃ yāvattāvacchṛṇu tapodhana । puṣyamāsādiṣaṇmāsaṃ devānāntu divābhavet । āṣāḍhādiṣāṇmāsaṃ rātrirityabhidhīyate । divāmāsañca gṛhṇīyāt rātrimāsasañca varjayet ।
Manuscript Ending
Page - 44, l - 9; śikhāya vātrahomantu lājaṃ vāmena caiva hi। tilān yatnena yamañcaiva śālīñca puruṣeṇa tu । sarṣapaṃ śrīramantreṇa kavacena yavastathā । ........vātha daśahotavyaṃ vidyeśa dviguṇaṃ bhavet । gaṇeśān lokapālāṃśca triguṇaṃ homayettataḥ । triguṇaṃ lokapāstraṃ homayeddeśikottamaḥ ।
Catalog Entry Status
Complete
Key
transcripts_002259
Reuse
License
Cite as
[Āgamaviṣaya],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374844