Mokṣakārikāvṛtti

Metadata

Bundle No.

T1134

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002264

License

Type

Manuscript

Manuscript No.

T1134g

Title Alternate Script

मोक्षकारिकावृत्ति

Author of Text

Bhaṭṭarāmakaṇṭha

Author of Text Alternate Script

भट्टरामकण्ठ

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

117

Folio Range of Text

210 - 326

Lines per Side

22

Folios in Bundle

493+1=494

Width

21 cm

Length

34 cm

Bundle No.

T1134

Miscellaneous Notes

For general information, see notes on T 1134a

Manuscript Beginning

Page - 210, l - 1; mokṣakārikā ॥ yābhyāṃ prakāśitaṃ vartma siddhānte siddhānatabhāvataḥ । gurūṇāmapi tau vandyau sadyojyotibṛhaspatiḥ । bhogamokṣapradaṃ natvā bhogamokṣāya śaṃkaram । bhogamokṣeṣu saṃkṣepādvayākhyāsya mokṣakārikām । iha ruruddhisiddhāntasaṃsiddhau bhogamokṣau sasādhanau

Manuscript Ending

Page - 326, l - 14; vākśaktirvācikā sthiteti tataḥ vāca jakrātanirmāyāntaretadvyanakti bāhyepi sthūlaiśśabdairuktaṃ sūkṣmānādā tu kāstatodhvanayaḥ । vācyabhintāmabuddhiṃ kurvanto barddhayati jāyatrāṃ anenaiva ca krameṇa mantraśabdā api śivāderarthasyābhidhāyakābhav- antītyuktam । iti sanādasiddhi me nāmakarodbhaṭṭanāmakaṇṭhotra nārāyaṇakaṇṭhasutaḥ kāśmīrovṛttapañcaviṃśatyā ।

BIbliography

Printed under the title: aṣṭaprakaraṇam (tattvaprakāśa - tattvasaṃgraha - tattvatrayanirṇaya - ratnatraya - bhogakārikā - nādakārikā - mokṣakārikā - paramokṣanirāsakārikākhyasi- ddhāntaśaivīyāṣṭagranthānāṃ saṭīkānāṃ samāhāra), sampādakaḥ - paṇḍitaśrīvrajavallabhadvivedaḥ, yogatantragranthamālā, sampūrṇānandasaṃskṛtaviśvavi- dyālayaḥ, varanasi, 1988

Catalog Entry Status

Complete

Key

transcripts_002264

Reuse

License

Cite as

Mokṣakārikāvṛtti, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374849