Mokṣakārikāvṛtti
Manuscript No.
T1134g
Title Alternate Script
मोक्षकारिकावृत्ति
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
117
Folio Range of Text
210 - 326
Lines per Side
22
Folios in Bundle
493+1=494
Width
21 cm
Length
34 cm
Bundle No.
T1134
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1134a
Manuscript Beginning
Page - 210, l - 1; mokṣakārikā ॥ yābhyāṃ prakāśitaṃ vartma siddhānte siddhānatabhāvataḥ । gurūṇāmapi tau vandyau sadyojyotibṛhaspatiḥ । bhogamokṣapradaṃ natvā bhogamokṣāya śaṃkaram । bhogamokṣeṣu saṃkṣepādvayākhyāsya mokṣakārikām । iha ruruddhisiddhāntasaṃsiddhau bhogamokṣau sasādhanau
Manuscript Ending
Page - 326, l - 14; vākśaktirvācikā sthiteti tataḥ vāca jakrātanirmāyāntaretadvyanakti bāhyepi sthūlaiśśabdairuktaṃ sūkṣmānādā tu kāstatodhvanayaḥ । vācyabhintāmabuddhiṃ kurvanto barddhayati jāyatrāṃ anenaiva ca krameṇa mantraśabdā api śivāderarthasyābhidhāyakābhav- antītyuktam । iti sanādasiddhi me nāmakarodbhaṭṭanāmakaṇṭhotra nārāyaṇakaṇṭhasutaḥ kāśmīrovṛttapañcaviṃśatyā ।
BIbliography
Printed under the title: aṣṭaprakaraṇam (tattvaprakāśa - tattvasaṃgraha - tattvatrayanirṇaya - ratnatraya - bhogakārikā - nādakārikā - mokṣakārikā - paramokṣanirāsakārikākhyasi- ddhāntaśaivīyāṣṭagranthānāṃ saṭīkānāṃ samāhāra), sampādakaḥ - paṇḍitaśrīvrajavallabhadvivedaḥ, yogatantragranthamālā, sampūrṇānandasaṃskṛtaviśvavi- dyālayaḥ, varanasi, 1988
Catalog Entry Status
Complete
Key
transcripts_002264
Reuse
License
Cite as
Mokṣakārikāvṛtti,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374849