Paramokṣanirāsakārikā

Metadata

Bundle No.

T1134

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002272

License

Type

Manuscript

Manuscript No.

T1134o

Title Alternate Script

परमोक्षनिरासकारिका

Author of Text

Sadyojyotiśivācārya

Author of Text Alternate Script

सद्योज्योतिशिवाचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

471 - 476

Lines per Side

22

Folios in Bundle

493+1=494

Width

21 cm

Length

34 cm

Bundle No.

T1134

Miscellaneous Notes

For general information, see notes on T 1134a

Manuscript Beginning

Page - 471, l - 1; paramokṣakārikā ॥ yāssāṃkhyayogavidvāṃso gatirmohātprapedire । vedāntajñānavidvāṃso gatimicchanti vaidikīm ॥ 1 ॥ pañcaratā ye ca yogī maheśvarāḥ । pramāṇāgneya kartṛtva viśikhāmalakārakāḥ ॥ 2 ॥ pravadanti mahāsiddhā ye cānye mokṣavādinaḥ । iti rauravasūtram ॥

Manuscript Ending

Page - 476, l - 14; vastunyūnatvamanyeṣā rāgādūrdhvamābhāṣaṇāt । tena māyā nanītatvāt jñātāraṃ saṃsthitāḥ ॥ 58 ॥ ityevaṃ vādi gītāni phalādyuktāni leśataḥ । tatsādhaneṣu śiṣyāṇāmapravṛtti phalaṃ prati ॥ 59 ॥ iti sadyojyotikṛtā paramokṣanirāsakārikā samāptāḥ ॥

BIbliography

Printed (with commentary) under the title: aṣṭaprakaraṇam (tattvaprakāśa - tattvasaṃgraha - tattvatrayanirṇaya - ratnatraya - bhogakārikā - nādakārikā - mokṣakārikā - paramokṣanirāsakārikākhyasi- ddhāntaśaivīyāṣṭagranthānāṃ saṭīkānāṃ samāhāra), sampādakaḥ - paṇḍitaśrīvrajavallabhadvivedaḥ, yogatantragranthamālā, sampūrṇānandasaṃskṛtaviśvavi- dyālayaḥ, varanasi, 1988

Catalog Entry Status

Complete

Key

transcripts_002272

Reuse

License

Cite as

Paramokṣanirāsakārikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374857