Paramokṣanirāsakārikā
Manuscript No.
T1134o
Title Alternate Script
परमोक्षनिरासकारिका
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
6
Folio Range of Text
471 - 476
Lines per Side
22
Folios in Bundle
493+1=494
Width
21 cm
Length
34 cm
Bundle No.
T1134
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1134a
Manuscript Beginning
Page - 471, l - 1; paramokṣakārikā ॥ yāssāṃkhyayogavidvāṃso gatirmohātprapedire । vedāntajñānavidvāṃso gatimicchanti vaidikīm ॥ 1 ॥ pañcaratā ye ca yogī maheśvarāḥ । pramāṇāgneya kartṛtva viśikhāmalakārakāḥ ॥ 2 ॥ pravadanti mahāsiddhā ye cānye mokṣavādinaḥ । iti rauravasūtram ॥
Manuscript Ending
Page - 476, l - 14; vastunyūnatvamanyeṣā rāgādūrdhvamābhāṣaṇāt । tena māyā nanītatvāt jñātāraṃ saṃsthitāḥ ॥ 58 ॥ ityevaṃ vādi gītāni phalādyuktāni leśataḥ । tatsādhaneṣu śiṣyāṇāmapravṛtti phalaṃ prati ॥ 59 ॥ iti sadyojyotikṛtā paramokṣanirāsakārikā samāptāḥ ॥
BIbliography
Printed (with commentary) under the title: aṣṭaprakaraṇam (tattvaprakāśa - tattvasaṃgraha - tattvatrayanirṇaya - ratnatraya - bhogakārikā - nādakārikā - mokṣakārikā - paramokṣanirāsakārikākhyasi- ddhāntaśaivīyāṣṭagranthānāṃ saṭīkānāṃ samāhāra), sampādakaḥ - paṇḍitaśrīvrajavallabhadvivedaḥ, yogatantragranthamālā, sampūrṇānandasaṃskṛtaviśvavi- dyālayaḥ, varanasi, 1988
Catalog Entry Status
Complete
Key
transcripts_002272
Reuse
License
Cite as
Paramokṣanirāsakārikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374857