Ratnatrayollekhinī[Vṛtti]

Metadata

Bundle No.

T1134

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002265

License

Type

Manuscript

Manuscript No.

T1134h

Title Alternate Script

रत्नत्रयोल्लेखिनी[वृत्ति]

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

94

Folio Range of Text

327 - 420

Lines per Side

22

Folios in Bundle

493 +1=494

Width

21 cm

Length

34 cm

Bundle No.

T1134

Miscellaneous Notes

For general information, see notes on T 1134a

Manuscript Beginning

Page - 327, l - 1; śivalakṣaṇaṃ ratnatrayavyākhyā ॥ śivaṃ śivakaraṃ natvā siddhāntārthaprakāśanam । ratnatrayaparīkṣārthassaṃkṣepeṇa prakāśyate ॥ kaiścidadṛśā paraiḥ kuladhiyā nyayānuvṛtyetarairanyaiśca svamanīṣayā manīṣite mokṣena ratnatrayam । tasmā kaṇṭhavibhūṣaṇāya viduṣāṃ bhūyopi sadvākriyā guṇollekhanasaṃskṛtantadadhunā sohaṃkaromyujvalam ॥ tatrāyamādyaślokaḥ । namaśivāya śaktye ca bindave śaśvatāya ca । gurave ca gaṇeśāya kārtikeyāya dhīmate ॥

Manuscript Ending

Page - 420, l - 1; śrīrāmakaṇṭhasadvṛttaṃ mayaivamanukurvatā । ratnatrayaparīkṣārthassaṃkṣepeṇa prakāśitaḥ । yena kā kaviśvareṇa rasapanāścaryasarāhvayaḥ । pāṣaṇḍāpajayaśca kāvyatilako bhaktaprakāśastathā । nākhyeṣvabhyudayaśca sundarakaveśai veṣasadvṛttaya stenāghoraśivena sādhuracitā ratnatrayorlekhanī॥ ityaghoraśivācāryaviracitā ratnatrayalekhanī saṃpūrṇam ।

BIbliography

Printed under the title: aṣṭaprakaraṇam (tattvaprakāśa - tattvasaṃgraha - tattvatrayanirṇaya - ratnatraya - bhogakārikā - nādakārikā - mokṣakārikā - paramokṣanirāsakārikākhyasi- ddhāntaśaivīyāṣṭagranthānāṃ saṭīkānāṃ samāhāra), sampādakaḥ - paṇḍitaśrīvrajavallabhadvivedaḥ, yogatantragranthamālā, sampūrṇānandasaṃskṛtaviśvavi- dyālayaḥ, varanasi, 1988

Catalog Entry Status

Complete

Key

transcripts_002265

Reuse

License

Cite as

Ratnatrayollekhinī[Vṛtti], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374850