Ratnatrayollekhinī[Vṛtti]
Manuscript No.
T1134h
Title Alternate Script
रत्नत्रयोल्लेखिनी[वृत्ति]
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
94
Folio Range of Text
327 - 420
Lines per Side
22
Folios in Bundle
493 +1=494
Width
21 cm
Length
34 cm
Bundle No.
T1134
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1134a
Manuscript Beginning
Page - 327, l - 1; śivalakṣaṇaṃ ratnatrayavyākhyā ॥ śivaṃ śivakaraṃ natvā siddhāntārthaprakāśanam । ratnatrayaparīkṣārthassaṃkṣepeṇa prakāśyate ॥ kaiścidadṛśā paraiḥ kuladhiyā nyayānuvṛtyetarairanyaiśca svamanīṣayā manīṣite mokṣena ratnatrayam । tasmā kaṇṭhavibhūṣaṇāya viduṣāṃ bhūyopi sadvākriyā guṇollekhanasaṃskṛtantadadhunā sohaṃkaromyujvalam ॥ tatrāyamādyaślokaḥ । namaśivāya śaktye ca bindave śaśvatāya ca । gurave ca gaṇeśāya kārtikeyāya dhīmate ॥
Manuscript Ending
Page - 420, l - 1; śrīrāmakaṇṭhasadvṛttaṃ mayaivamanukurvatā । ratnatrayaparīkṣārthassaṃkṣepeṇa prakāśitaḥ । yena kā kaviśvareṇa rasapanāścaryasarāhvayaḥ । pāṣaṇḍāpajayaśca kāvyatilako bhaktaprakāśastathā । nākhyeṣvabhyudayaśca sundarakaveśai veṣasadvṛttaya stenāghoraśivena sādhuracitā ratnatrayorlekhanī॥ ityaghoraśivācāryaviracitā ratnatrayalekhanī saṃpūrṇam ।
BIbliography
Printed under the title: aṣṭaprakaraṇam (tattvaprakāśa - tattvasaṃgraha - tattvatrayanirṇaya - ratnatraya - bhogakārikā - nādakārikā - mokṣakārikā - paramokṣanirāsakārikākhyasi- ddhāntaśaivīyāṣṭagranthānāṃ saṭīkānāṃ samāhāra), sampādakaḥ - paṇḍitaśrīvrajavallabhadvivedaḥ, yogatantragranthamālā, sampūrṇānandasaṃskṛtaviśvavi- dyālayaḥ, varanasi, 1988
Catalog Entry Status
Complete
Key
transcripts_002265
Reuse
License
Cite as
Ratnatrayollekhinī[Vṛtti],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374850