Bhogakārikāvṛtti
Manuscript No.
T1134f
Title Alternate Script
भोगकारिकावृत्ति
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
64
Folio Range of Text
146 - 209
Lines per Side
22
Folios in Bundle
493+1=494
Width
21 cm
Length
34 cm
Bundle No.
T1134
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1134a
Manuscript Beginning
Page - 146, l - 1; śivaṃ praṇamya sadbhogaṃ mokṣadaṃ mandacetasām । hitāya leśataspaṣṭaṃ vyākhyāsye bhogakārikām । iha hi tatrabhavadbhissadyotipātaiḥ prakaraṇapratipādyamānaṃ bhogamokṣātmakamarthaṃ sūcayadbhistasyaivāvighnaparisam- āptyarthaṃ prathamaṃ paramaśiva namaskāraḥ kriyate । tribaddhicitkalā yoga bhoga viśleṣa mokṣadam ।
Manuscript Ending
Page - 209, l - 14; ityatraiva bhogaprakaraṇopasaṃhāraḥ । mokṣastu sasādhanaṃ prakaraṇāntare pradarśayinyata iti śubham । śrīmadkheṭake nandanena guruṇā siddhāntasiddhasphuṭa saṃkṣepāditi kārikābhirudito bhogassamaṃ sādhanaiḥ । vācastasya saṃkṣepī tamasā corādinā śaṃbhunā leśāddeśika kuñjareṇa vivṛtistā sāyonnirmitam॥ ityaghoraśivācāryaviracitāyāṃ bhogakārikāvṛttissamāptā ॥
BIbliography
Printed under the title: aṣṭaprakaraṇam (tattvaprakāśa - tattvasaṃgraha - tattvatrayanirṇaya - ratnatraya - bhogakārikā - nādakārikā - mokṣakārikā - paramokṣanirāsakārikākhyasi- ddhāntaśaivīyāṣṭagranthānāṃ saṭīkānāṃ samāhāra), sampādakaḥ - paṇḍitaśrīvrajavallabhadvivedaḥ, yogatantragranthamālā, sampūrṇānandasaṃskṛtaviśvavi- dyālayaḥ, varanasi, 1988
Catalog Entry Status
Complete
Key
transcripts_002263
Reuse
License
Cite as
Bhogakārikāvṛtti,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374848