Bhogakārikāvṛtti

Metadata

Bundle No.

T1134

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002263

License

Type

Manuscript

Manuscript No.

T1134f

Title Alternate Script

भोगकारिकावृत्ति

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

64

Folio Range of Text

146 - 209

Lines per Side

22

Folios in Bundle

493+1=494

Width

21 cm

Length

34 cm

Bundle No.

T1134

Miscellaneous Notes

For general information, see notes on T 1134a

Manuscript Beginning

Page - 146, l - 1; śivaṃ praṇamya sadbhogaṃ mokṣadaṃ mandacetasām । hitāya leśataspaṣṭaṃ vyākhyāsye bhogakārikām । iha hi tatrabhavadbhissadyotipātaiḥ prakaraṇapratipādyamānaṃ bhogamokṣātmakamarthaṃ sūcayadbhistasyaivāvighnaparisam- āptyarthaṃ prathamaṃ paramaśiva namaskāraḥ kriyate । tribaddhicitkalā yoga bhoga viśleṣa mokṣadam ।

Manuscript Ending

Page - 209, l - 14; ityatraiva bhogaprakaraṇopasaṃhāraḥ । mokṣastu sasādhanaṃ prakaraṇāntare pradarśayinyata iti śubham । śrīmadkheṭake nandanena guruṇā siddhāntasiddhasphuṭa saṃkṣepāditi kārikābhirudito bhogassamaṃ sādhanaiḥ । vācastasya saṃkṣepī tamasā corādinā śaṃbhunā leśāddeśika kuñjareṇa vivṛtistā sāyonnirmitam॥ ityaghoraśivācāryaviracitāyāṃ bhogakārikāvṛttissamāptā ॥

BIbliography

Printed under the title: aṣṭaprakaraṇam (tattvaprakāśa - tattvasaṃgraha - tattvatrayanirṇaya - ratnatraya - bhogakārikā - nādakārikā - mokṣakārikā - paramokṣanirāsakārikākhyasi- ddhāntaśaivīyāṣṭagranthānāṃ saṭīkānāṃ samāhāra), sampādakaḥ - paṇḍitaśrīvrajavallabhadvivedaḥ, yogatantragranthamālā, sampūrṇānandasaṃskṛtaviśvavi- dyālayaḥ, varanasi, 1988

Catalog Entry Status

Complete

Key

transcripts_002263

Reuse

License

Cite as

Bhogakārikāvṛtti, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374848