Tatvasaṅgraha

Metadata

Bundle No.

T1134

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002267

License

Type

Manuscript

Manuscript No.

T1134j

Title Alternate Script

तत्वसङ्ग्रह

Author of Text

Sadyojyotis

Author of Text Alternate Script

सद्योज्योतिस्

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

429 - 434

Lines per Side

22

Folios in Bundle

493+1=494

Width

21 cm

Length

34 cm

Bundle No.

T1134

Miscellaneous Notes

For general information, see notes on T 1134a

Manuscript Beginning

Page - 429, l - 1; cidacinnetāramajaṃ sarvajñaṃ śaṅkaraṃ praṇamāmyaham । mandamati bodhahetostatvāni vadāmi saṃkṣepāt ॥ 1॥ kṣitijalapavanāṃbarabhūtānye- ṣāṃ krameṇa vṛttāni । dhārasaṃgraha pa........ hodānañca yadavakāśasya ॥ 2 ॥ gandho rasotha pūpaṃ sparśaśśabdo mahīguṇāḥ pañca toyādīnāmete pūrvaṃ pūrvaṃ vihāya parivāyyā ॥ 3 ॥

Manuscript Ending

Page - 434, l - 8; atha pṛthaktulyaguṇatvādupalabdhḥ procyate viśeṣaśca। siddheṣu śivājjāmāhātmya manādimadhyāntam ॥ 58 ॥ itthaṃ sakalavaraprada ārādhyaḥ śabhurecatatvavidā । tasmiṃstu siddhirmuktaśca parābhavet puṃsaḥ ॥ 59 ॥ ityavadattatvāni tu sadyojyotissuvṛtikṛt ṣadhyā । bhagavānugrahajyotissarvajñoyama nujagrāha ॥ 70 ॥ tatvasaṃgrahaṃ samāptam ॥

BIbliography

Printed (witrh commentary) under the title: aṣṭaprakaraṇam (tattvaprakāśa - tattvasaṃgraha - tattvatrayanirṇaya - ratnatraya - bhogakārikā - nādakārikā - mokṣakārikā - paramokṣanirāsakārikākhyasi- ddhāntaśaivīyāṣṭagranthānāṃ saṭīkānāṃ samāhāra), sampādakaḥ - paṇḍitaśrīvrajavallabhadvivedaḥ, yogatantragranthamālā, sampūrṇānandasaṃskṛtaviśvavi- dyālayaḥ, varanasi, 1988

Catalog Entry Status

Complete

Key

transcripts_002267

Reuse

License

Cite as

Tatvasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374852