Nādakārikā

Metadata

Bundle No.

T1134

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002271

License

Type

Manuscript

Manuscript No.

T1134n

Title Alternate Script

नादकारिका

Author of Text

Rāmakaṇṭha

Author of Text Alternate Script

रामकण्ठ

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

468 - 470

Lines per Side

22

Folios in Bundle

493+1=494

Width

21 cm

Length

34 cm

Bundle No.

T1134

Miscellaneous Notes

For general information, see notes on T 1134a

Manuscript Beginning

Page - 468, l - 6; nādakārikā ॥ budhyāsmitā manobhyo vidyato śagataḥ kalāyāśca । māyā puṃśaktibhyo nādonyo dṛśyatodhvanibhyopi ॥ 1 ॥ śrotragrāhyā varṇā uccārita dhvaṃsinaṃ kramasthitayaḥ । aparasparopakārādavaśiṣṭho nārthavācaka yuktāḥ ॥ 2 ॥ na ca varṇavyatiriktaṃ padamanyachrayate vākyaṃ vā । yaccakṣamati siddhantatsaditi na śakyate nyato jñātum ॥ 3 ॥

Manuscript Ending

Page - 470, l - 9; yā pratipuruṣaṃ bhinnā vākcchaktirvācike sthiteti tataḥ vācakajātaniyamāyāntaraṃ tadvyanakti bāhyepi ॥ sthūlaiśśabdairvyaktyāssūkṣmā nādātmakāstatodhvanayaḥ । vācyavibhinnā buddhiṃ kurvanto varddhayānti janayātrām ॥ iti nādasiddhimokarocchrībhānurāmakaṇṭhotra nārāyakaṇṭhasutaḥ kāśmīro pañcaviṃśatyā ॥ iti nādakārikā samāptā ॥

BIbliography

Printed (with commentary) under the title: aṣṭaprakaraṇam (tattvaprakāśa - tattvasaṃgraha - tattvatrayanirṇaya - ratnatraya - bhogakārikā - nādakārikā - mokṣakārikā - paramokṣanirāsakārikākhyasi- ddhāntaśaivīyāṣṭagranthānāṃ saṭīkānāṃ samāhāra), sampādakaḥ - paṇḍitaśrīvrajavallabhadvivedaḥ, yogatantragranthamālā, sampūrṇānandasaṃskṛtaviśvavi- dyālayaḥ, varanasi, 1988

Catalog Entry Status

Complete

Key

transcripts_002271

Reuse

License

Cite as

Nādakārikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374856